एशियाचषकान्त्ये प्रथमवारं भारत पाकिस्तानयोः क्रीडाद्य
नव दिल्ली, 28 सितंबरमासः (हि.स.)।एशिया कप् २०२५ इत्यस्य अन्तिमे प्रतियोगितायां रविवासरे भारतपाकिस्तानयोः संघाः आमुखं गमिष्यन्ति। दुबई अन्ताराष्ट्रियक्रीडाङ्गणे अयं फाइनल्-स्पर्धा भारतीयसमयानुसारं रात्रौ अष्टवादने आरभ्यते। एशियाकपस्य एकचत्वारिंशत्संवत
एशिया कप का फाइनल मुकाबला आज


नव दिल्ली, 28 सितंबरमासः (हि.स.)।एशिया कप् २०२५ इत्यस्य अन्तिमे प्रतियोगितायां रविवासरे भारतपाकिस्तानयोः संघाः आमुखं गमिष्यन्ति। दुबई अन्ताराष्ट्रियक्रीडाङ्गणे अयं फाइनल्-स्पर्धा भारतीयसमयानुसारं रात्रौ अष्टवादने आरभ्यते। एशियाकपस्य एकचत्वारिंशत्संवत्सराणां इतिहासे प्रथमवारं भारतपाकिस्तानयोः संघौ फाइनल्-क्रीडायां समागच्छतः। अस्यां स्पर्धायां प्रति प्रशंसकेषु विशेषः उत्साहः दृश्यते।

अद्यतने एशियाचषके भारतपाकिस्तानयोः मध्ये द्वौ एव क्रीडितौ प्रतियोगौ यत्र भारतदेशेन पाकिस्तानं प्रबलया पराजयाय नीतम्। किन्तु अन्तिमस्पर्धायाः पूर्वं कतिपयानां भारतीयक्रीडकानां आहतभावसमाचाराः प्राप्ताः, तस्मात् दलम् आंशिकपरिवर्तनं कृत्वा अद्य क्षेत्रं प्रविश्येत। पाकिस्तानस्य तु दलपरिवर्तनस्य न्यून एव अवसरः।

संभावितं क्रीडकदलम् —

भारत: सूर्यकुमार यादवः (नायकः), शुभमन गिलः (उपनायकः), अभिषेकः शर्मा, संजुः सैमसनः (विकेट्-रक्षः), तिलकवर्मा, शिवम् दुबे, अक्षरः पटेलः, जसप्रीत् बुमराहः, हार्दिकः पाण्ड्यः/अर्शदीपः सिंहः, वरुणः चक्रवर्ती, कुलदीपः यादवः।

पाकिस्तान: सल्मानः आगा (नायकः), मोहम्मद् हारिस् (विकेट्-रक्षः), साहिबजदः फरहानः, फखरः जमां, सैमः अयूबः, हुसैनः तलत्, मोहम्मद् नवाजः, फहीमः अशरफः, शाहीनः अफरीदी, हारिस् रऊफः, अबरारः

अहमदः च।

---------------

हिन्दुस्थान समाचार