Enter your Email Address to subscribe to our newsletters
पटना, २८ सितम्बर (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् रविवासरे पटने आयोज्यमाने उन्मेषा अन्तर्राष्ट्रीयसाहित्योत्सवस्य समापनसत्रे सम्मिलितः। अस्मिन् अवसरि सः उक्तवान् यत् बिहारः माता सीतायाः जन्मभूमिः च शताब्दीयात् जगतं प्रेरयन्ती पवित्रभूमिः अस्ति।
उपराष्ट्रपतिः स्वसन्देशे उक्तवान् यत् एषः तस्य बिहारदेशनिकटं प्रथमः दौरोऽस्ति तथा च अस्याः पवित्रभूमेः अंशः भवितुं तस्मै गर्वविषयः। सः उक्तवान् यत् बिहारः माता सीतायाः जन्मभूमिः, या साहसधैर्ययुतं जीवनं जीवित्वा सम्पूर्णं जगतं प्रेरितवती। एषा एव शिक्षा अस्मानपि संघर्षे अग्रगमने च शक्ति ददाति।
उपराष्ट्रपतिः उक्तवान् यत् बिहारः शताब्दीयात् क्रान्तिकारिणां केन्द्रं आसीत्। एकोनविंशतिवर्षीयः सः स्वयम् जयप्रकाशनारायणस्य सम्पूर्णक्रान्त्याः आन्दोलनस्य अंशः जातः। छठ्पर्वस्य उल्लेखं कुर्वन् सः उक्तवान् यत् एषः पर्वः अस्माकं संस्कृतेः विशेषता अस्ति, यत्र उदितसूर्यस्य सह अस्तसूर्यस्य अपि पूजा क्रियते।
सांस्कृतिकविविधतां प्रकाशयन् उपराष्ट्रपतिः एकं प्रसङ्गं कथयन् उक्तवान्— यूरोपदेशे मम मित्रः एकः मम पृष्टवान् यत् एवं भाषाभेदाः सन्तः अपि भारतं कथं एकीकृतं तिष्ठति? अहं प्रत्युत्तरं दत्तवान् यत् अस्माकं धर्मः अस्मान् संयोजयति। राधाकृष्णन् राज्यपालं आरिफ मोहम्मद खानम् स्वं प्राचीनं मित्रं इति अभिप्रायेन उक्तवान् यत् वयं मित्रौ तस्मात्कालात् एव यदा वयं उभौ संसद्सदस्यौ आसीव।
उपराष्ट्रपतिः पदलाभानन्तरं राज्यस्य प्रथमदौरे आगतः राधाकृष्णन् विमानपत्तने राज्यपालः आरिफ मोहम्मद खानः उपमुख्यमन्त्री विजयकुमारसिन्हा च सस्नेहम् स्वागतवन्तौ। कार्यक्रमस्थले गच्छन् उपराष्ट्रपतिः किञ्चित्क्षणं स्थगित्वा महानं समाजवादीनेतारं जयप्रकाशनारायणं प्रति प्रतिमायां पुष्पाञ्जलिं अर्पितवान् तथा च ‘लोकनायक’ इत्यनेन स्वसंबन्धं उल्लेखितवान्।
सः उक्तवान् यत् अद्य बिहारस्य पटना-स्थिते जे.पी. गोलम्बर-स्थले लोकनायकं जयप्रकाशनारायणं प्रति मम विनम्रां श्रद्धाञ्जलिं नमनं च अर्पितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता