दशम्युत्तरम् एनडीए-उपवेशने भविष्यति बिहारे पदवितरणम् : जीतन राम मांझी
वाराणसी, 28 सितंबरमासः (हि.स.)।बिहारे भविष्यत्स्य विधानसभानिर्वाचने सीट्सम्बन्धिन्याः वितरणे निर्णयः एनडीए–सह उपवेशनं कृत्वा अन्तिमरूपेण क्रियते। एषा गोष्ठी दशहरानन्तरं संभवति। एषा सूचना केंद्रीयसूक्ष्म,लघु एवं मध्यमउद्यममन्त्री जीतनराम मांझ्यैः प्र
केंद्रीय मंत्री जीतन राम मांझी पत्रकारों से बातचीत करते हुए (वीडियो से ली गई फोटो)


वाराणसी, 28 सितंबरमासः (हि.स.)।बिहारे भविष्यत्स्य विधानसभानिर्वाचने सीट्सम्बन्धिन्याः वितरणे निर्णयः एनडीए–सह उपवेशनं कृत्वा अन्तिमरूपेण क्रियते। एषा गोष्ठी दशहरानन्तरं संभवति। एषा सूचना केंद्रीयसूक्ष्म,लघु एवं मध्यमउद्यममन्त्री जीतनराम मांझ्यैः प्रदत्ता।

जीतनराम मांझी रविवासरे उत्तरप्रदेशस्य वाराणसीजनपदे भ्रमणं कृतवन्तः। अत्र रुद्राक्षसेंटर इत्यस्मिन् आयोजिता कार्यक्रमस्य उद्घाटनानन्तरं केंद्रीयमन्त्री पत्रकारैः सम्बोधितवन्तः।

माध्यमसवालानां उत्तरं ददातः केंद्रीयमन्त्री च ‘हम्’ पार्टी अध्यक्षः जीतनराम मांझी उक्तवान्— “बिहारचुनावे एनडीए दृढतया युध्यते।”

मांझ्यैः विपक्षदलानि अपि आलोचितानि। ते उक्तवन्तः— “विपक्षः अस्मिन् पर्याये अपि बिहारचुनावे पश्चातं भूयो भविष्यन्ति। विपक्षस्य कक्षे भूमौ प्रस्तुतायाः कर्तव्यं किमपि नास्ति। बिहारमध्ये एनडीए–सरकारेण विकासः वेगेन गत्यन्तरितः। बिहारमध्ये परिवर्तनं अनागतं। एनडीए पूर्णतः एकीकृतः अस्ति, विवेकपूर्वकं निर्णयं कृत्वा सीट्सम्बन्धितं बंटवारा कृत्वा चुनावक्षेत्रे प्रतिपन्नः भविष्यति।”

--------------------

हिन्दुस्थान समाचार