मुख्यन्यायाधीशस्य गवई इत्यस्य माता संघसमारोहस्य मुख्यातिथयः भविष्यन्ति
जे.नन्दकुमारः भविष्यन्ति कार्यक्रमस्य मुख्यवक्ता अमरावती, २८ सितम्बर (हि.स.)। सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः बी.आर. गवई इत्यस्य मातृ डॉ. कमलताई रा. गवई अमरावत्यां राष्ट्रीयस्वयंसेवकसंघस्य विजयदशमीसमारोहस्य मुख्यातिथयः भविष्यन्ति। संघस्य राष्ट
डॉ कमल गवई


जे.नन्दकुमारः भविष्यन्ति कार्यक्रमस्य मुख्यवक्ता

अमरावती, २८ सितम्बर (हि.स.)। सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः बी.आर. गवई इत्यस्य मातृ डॉ. कमलताई रा. गवई अमरावत्यां राष्ट्रीयस्वयंसेवकसंघस्य विजयदशमीसमारोहस्य मुख्यातिथयः भविष्यन्ति। संघस्य राष्ट्रीयकार्यकारिणी सदस्यः जे. नन्दकुमारः कार्यक्रमस्य मुख्यवक्ता भविष्यन्ति। डॉ. कमलताई गवई अमरावत्याः प्रतिष्ठितस्य श्री दादासाहेब गवई ट्रस्टस्य अध्यक्षापि सन्ति।

एतस्मिन् विषये सूचना प्रदत्तवती राष्ट्रीयस्वयंसेवकसंघस्य विदर्भप्रान्तप्रचारप्रमुखः उक्तवान् यत् संघः अस्मिन् वर्षे शताब्दीसमारोहवर्षस्य आरम्भं करोति। ०२ अक्टूबर मासे महाराष्ट्रस्य नागपुरे रेशीमबागे आयोज्यमाने समारोहेम् देशस्य पूर्वराष्ट्रपतिः रामनाथ कोविन्दः मुख्यातिथिरूपेण सम्मिलिष्यन्ति। यत्र ५ अक्टूबर मासे महाराष्ट्रस्य अमरावत्यां अपि विजयदशमीकार्यक्रमः भविष्यति, यस्मिन् मुख्यातिथिरूपेण भारतस्य मुख्यन्यायाधीशस्य भूषण आर. गवई इत्यस्य मातृ डॉ. कमलताई गवई भविष्यन्ति। अस्मिन् कार्यक्रमे राष्ट्रीयकार्यकारिणी सदस्यः जे. नन्दकुमारः मुख्यवक्ता भविष्यन्ति। एषः कार्यक्रमः अमरावतीनगरस्य किरणनगरस्थिते श्रीमती नरसम्मा महाविद्यालयमैदाने आयोजितः भविष्यति।

गवईकुलस्य सदस्याः उक्तवन्तः यत् डॉ. कमलताई गवई संघस्य ओरतः अधिकृतं निमन्त्रणं प्राप्नोत्। सा विजयदशमीउत्सवे सम्मिलनं मौखिकं अनुमोदितवती अस्ति।

--------------------------------

हिन्दुस्थान समाचार / अंशु गुप्ता