Enter your Email Address to subscribe to our newsletters
सप्टेम्बर् २९ दिनाङ्के भारतीयक्रीडाजगतः ऐतिहासिकः दिवसः आसीत्। तस्मिन्नेव दिने भारतस्य तैरकिनी आरती साहा इङ्ग्लिश्-चानल् नामकं समुद्रमार्गं तीर्त्वा पारं गता। सा एषां कृत्यं साधयितुं समग्रेषु एशियेषु आद्या स्त्री अभवत्। कोलकाता-नगरे जाता आरती साहा बाल्यकालात् एव तैरक्यां गाढं रुचिं प्राप्नोति स्म। सा अनेकेषु राष्ट्रियप्रतियोगितासु सुवर्णपदकानि लब्धवती। केवलं उन्नविंशत्याः वर्षाणां वयसा सा इङ्ग्लिश्-चानल् जयितुं चुनौतीं स्वीकृतवती। कठिनप्रवाहैः, शीतलेन समुद्रेण, तीक्ष्णवातेन च संघर्षं कृत्वा सा प्रायः द्विचत्वारिंशत्किलोमीटर् दीर्घं यात्राम् अतीतवती। आरती साहायाः एषा उपलब्धिः केवलं भारतं न, अपि तु सम्पूर्णम् एशियमपि गौरवितवती। अस्याः असाधारणस्य कार्यस्य प्रशंसारूपेण भारतसरकारेण पद्मश्री-पुरस्कारः प्रदत्तः।
---
महत्त्वपूर्णं घटना-चक्रम्
१६५० – इङ्ग्लण्डे प्रथमं विवाहकार्यालयस्य (Marriage Bureau) आरम्भः।
१७८९ – अमेरिकायाः युद्धविभागेन स्थायीसेना स्थापिताऽभूत्।
१८३६ – मद्रास् चेम्बर् ऑफ् कॉमर्स् ऐण्ड् इण्डस्ट्री इत्यस्य स्थापना।
१९११ – इटली राष्ट्रेण ओट्टोमन-साम्राज्यस्य विरुद्धं युद्धस्य घोषणा।
१९१५ – दूरभाषयन्त्रेण प्रथमः अन्तरमहाद्वीपीयः सन्देशः प्रेषितः।
१९२७ – अमेरिका–मेक्सिको राष्ट्रयोः मध्ये दूरभाष-सेवायाः आरम्भः।
१९५९ – आरती साहा इङ्ग्लिश्-चानल् तैरित्वा पारं गता।
१९६२ – कोलकाता-नगरे बिड़ला-तारामण्डलस्य उद्घाटनम्।
१९७१ – बंगालसागरस्य चक्रवातीय-तूफानतः प्रायः दशसहस्रजनानां मृत्युः।
१९७७ – सोवियत्-संघेन साल्युत्-६ नाम स्पेस्-स्टेशनं पृथिव्याः कक्षायाम् स्थाप्यते।
१९७० – मिस्रदेशस्य राष्ट्रपतिः गमाल् अब्दुल् नासिर् निधनम्।
२००० – चीनस्य मुन्चोनाक्-कोयल-खाने शताधिकजनानां मृत्यु।
२००१ – संयुक्तराष्ट्रेण आतंकवादविरोधि-अमेरिकी-प्रस्तावः पारितः।
२००२ – बुसान्-नगरे चतुर्दशः एशियाई-क्रीडा-उद्घाटनम्।
२००३ – ईरान् राष्ट्रेण यूरेनियम्-परिशोधन-कार्यक्रमस्य अनुवर्तनं निर्णीतम्।
२००६ – विश्वस्य प्रथमा स्त्री अन्तरिक्ष-पर्यटका ईरानी-मूलकी अमेरिक-नागरिकी अनुशेह अंसारी सुखेन पृथिव्यां प्रत्यागता।
२००९ – अन्तरराष्ट्रीय-मुक्केबाजी-संघस्य नूतन-श्रेणिकायाम् बिजेन्दरः ७५ किग्रा वर्गे २७०० अङ्कैः प्रथमस्थानं प्राप्तवान्।
---
जन्मदिनानि
१७२५ – रॉबर्ट् क्लाइव् – ईस्ट् इण्डिया कम्पनी द्वारा भारतस्य प्रथमः गवर्नरः नियुक्तः।
१९२८ – बृजेश् मिश्रः – भारतस्य प्रथमः राष्ट्रीयसुरक्षासलाहकारः।
१९३० – सत्यव्रतः शास्त्री – संस्कृतभाषायाः विख्यातः विद्वान्, मनीषी च।
१९३२ – महमूद् – प्रख्यातः हास्यनटः।
१९४३ – मोहम्मद् खातमी – ईरानस्य पञ्चमः राष्ट्रपति।
१९४४ – मीना काकोद्कर् – प्रसिद्धा कोंकणी-भाषायाः लेखिका।
१९४७ – एस्. एच्. कपाडिया – भारतस्य अष्टात्रिंशः मुख्य-न्यायाधीशः।
---
निधनानि
१९४२ – मातङ्गिनी हजारा – प्रख्यात महिला-क्रान्तिकारी।
१९४४ – गोपाल सेन – पश्चिमबङ्गस्य विख्यातः क्रान्तिकारी।
२००४ – बालमणि अम्मा – मलयालम्-भाषायाः प्रख्याता कवयित्री।
२०१७ – टॉम् अल्टर् – विदेशी-जनकयोः सन्तानः भारतीय-चित्रपट-अभिनेता।
२०२० – के. सी. शिवशङ्करः – प्रख्यातः चित्रकारः, कार्टूनिस्ट् च।
महत्त्वपूर्ण-दिवसाः
पम्पकिन्-दिवसः (कददू-दिवसः)
विश्व-हृदय-दिवसः
-------------------
हिन्दुस्थान समाचार