इतिहासस्म पृष्ठेषु 29 सितंबर इति दिनाङ्कः - इंग्लिशपटलं तीर्त्वा पारंगता प्रथमा एशियाई महिला जाता आरती साहा
सप्टेम्बर् २९ दिनाङ्के भारतीयक्रीडाजगतः ऐतिहासिकः दिवसः आसीत्। तस्मिन्नेव दिने भारतस्य तैरकिनी आरती साहा इङ्ग्लिश्-चानल् नामकं समुद्रमार्गं तीर्त्वा पारं गता। सा एषां कृत्यं साधयितुं समग्रेषु एशियेषु आद्या स्त्री अभवत्। कोलकाता-नगरे जाता आरती साहा बा
आरती साहा


सप्टेम्बर् २९ दिनाङ्के भारतीयक्रीडाजगतः ऐतिहासिकः दिवसः आसीत्। तस्मिन्नेव दिने भारतस्य तैरकिनी आरती साहा इङ्ग्लिश्-चानल् नामकं समुद्रमार्गं तीर्त्वा पारं गता। सा एषां कृत्यं साधयितुं समग्रेषु एशियेषु आद्या स्त्री अभवत्। कोलकाता-नगरे जाता आरती साहा बाल्यकालात् एव तैरक्यां गाढं रुचिं प्राप्नोति स्म। सा अनेकेषु राष्ट्रियप्रतियोगितासु सुवर्णपदकानि लब्धवती। केवलं उन्नविंशत्याः वर्षाणां वयसा सा इङ्ग्लिश्-चानल् जयितुं चुनौतीं स्वीकृतवती। कठिनप्रवाहैः, शीतलेन समुद्रेण, तीक्ष्णवातेन च संघर्षं कृत्वा सा प्रायः द्विचत्वारिंशत्किलोमीटर् दीर्घं यात्राम् अतीतवती। आरती साहायाः एषा उपलब्धिः केवलं भारतं न, अपि तु सम्पूर्णम् एशियमपि गौरवितवती। अस्याः असाधारणस्य कार्यस्य प्रशंसारूपेण भारतसरकारेण पद्मश्री-पुरस्कारः प्रदत्तः।

---

महत्त्वपूर्णं घटना-चक्रम्

१६५० – इङ्ग्लण्डे प्रथमं विवाहकार्यालयस्य (Marriage Bureau) आरम्भः।

१७८९ – अमेरिकायाः युद्धविभागेन स्थायीसेना स्थापिताऽभूत्।

१८३६ – मद्रास् चेम्बर् ऑफ् कॉमर्स् ऐण्ड् इण्डस्ट्री इत्यस्य स्थापना।

१९११ – इटली राष्ट्रेण ओट्टोमन-साम्राज्यस्य विरुद्धं युद्धस्य घोषणा।

१९१५ – दूरभाषयन्त्रेण प्रथमः अन्तरमहाद्वीपीयः सन्देशः प्रेषितः।

१९२७ – अमेरिका–मेक्सिको राष्ट्रयोः मध्ये दूरभाष-सेवायाः आरम्भः।

१९५९ – आरती साहा इङ्ग्लिश्-चानल् तैरित्वा पारं गता।

१९६२ – कोलकाता-नगरे बिड़ला-तारामण्डलस्य उद्घाटनम्।

१९७१ – बंगालसागरस्य चक्रवातीय-तूफानतः प्रायः दशसहस्रजनानां मृत्युः।

१९७७ – सोवियत्-संघेन साल्युत्-६ नाम स्पेस्-स्टेशनं पृथिव्याः कक्षायाम् स्थाप्यते।

१९७० – मिस्रदेशस्य राष्ट्रपतिः गमाल् अब्दुल् नासिर् निधनम्।

२००० – चीनस्य मुन्चोनाक्-कोयल-खाने शताधिकजनानां मृत्यु।

२००१ – संयुक्तराष्ट्रेण आतंकवादविरोधि-अमेरिकी-प्रस्तावः पारितः।

२००२ – बुसान्-नगरे चतुर्दशः एशियाई-क्रीडा-उद्घाटनम्।

२००३ – ईरान् राष्ट्रेण यूरेनियम्-परिशोधन-कार्यक्रमस्य अनुवर्तनं निर्णीतम्।

२००६ – विश्वस्य प्रथमा स्त्री अन्तरिक्ष-पर्यटका ईरानी-मूलकी अमेरिक-नागरिकी अनुशेह अंसारी सुखेन पृथिव्यां प्रत्यागता।

२००९ – अन्तरराष्ट्रीय-मुक्केबाजी-संघस्य नूतन-श्रेणिकायाम् बिजेन्दरः ७५ किग्रा वर्गे २७०० अङ्कैः प्रथमस्थानं प्राप्तवान्।

---

जन्मदिनानि

१७२५ – रॉबर्ट् क्लाइव् – ईस्ट् इण्डिया कम्पनी द्वारा भारतस्य प्रथमः गवर्नरः नियुक्तः।

१९२८ – बृजेश् मिश्रः – भारतस्य प्रथमः राष्ट्रीयसुरक्षासलाहकारः।

१९३० – सत्यव्रतः शास्त्री – संस्कृतभाषायाः विख्यातः विद्वान्, मनीषी च।

१९३२ – महमूद् – प्रख्यातः हास्यनटः।

१९४३ – मोहम्मद् खातमी – ईरानस्य पञ्चमः राष्ट्रपति।

१९४४ – मीना काकोद्कर् – प्रसिद्धा कोंकणी-भाषायाः लेखिका।

१९४७ – एस्. एच्. कपाडिया – भारतस्य अष्टात्रिंशः मुख्य-न्यायाधीशः।

---

निधनानि

१९४२ – मातङ्गिनी हजारा – प्रख्यात महिला-क्रान्तिकारी।

१९४४ – गोपाल सेन – पश्चिमबङ्गस्य विख्यातः क्रान्तिकारी।

२००४ – बालमणि अम्मा – मलयालम्-भाषायाः प्रख्याता कवयित्री।

२०१७ – टॉम् अल्टर् – विदेशी-जनकयोः सन्तानः भारतीय-चित्रपट-अभिनेता।

२०२० – के. सी. शिवशङ्करः – प्रख्यातः चित्रकारः, कार्टूनिस्ट् च।

महत्त्वपूर्ण-दिवसाः

पम्पकिन्-दिवसः (कददू-दिवसः)

विश्व-हृदय-दिवसः

-------------------

हिन्दुस्थान समाचार