लेहनगरे रविवासरे निरंतरं पञ्चमे दिने अपि अनिश्चारः
लेहः, 28 सितंबरमासः (हि.स.)।लेहनगरं हिंसया प्रभावितं सप्ताहस्य शनिवासरात् परंतु पंचमं दिनं कर्फ्यूः जारीः अस्ति। उपराज्यपालः कविन्द्रगुप्तः सुरक्षा-परीक्षण-सम्मेलनस्य माध्यमेन प्रतिबन्धेषु ढीलं प्रदातुं निर्णयं करिष्यति।लेहस्य सर्वोच्च-निकायेन (एलएबी
रविवार को लगातार पाँचवें दिन भी लेह शहर में कर्फ्यू जारी


लेहः, 28 सितंबरमासः (हि.स.)।लेहनगरं हिंसया प्रभावितं सप्ताहस्य शनिवासरात् परंतु पंचमं दिनं कर्फ्यूः जारीः अस्ति। उपराज्यपालः कविन्द्रगुप्तः सुरक्षा-परीक्षण-सम्मेलनस्य माध्यमेन प्रतिबन्धेषु ढीलं प्रदातुं निर्णयं करिष्यति।लेहस्य सर्वोच्च-निकायेन (एलएबी) लद्दाखं राज्यस्तरीयं दातुं तथा षष्ठी-अनुसूचीं विस्तरयितुं केन्द्रसहित संवादं प्रसरयितुं आमन्त्रणं कृत्वा, बुधवासरे बृहत्तरे विरोध-प्रदर्शनानन्तरं सायंकाले कर्फ्यूः प्रविष्टः। शनिवासरे प्रथमवारं चारः क्लेशरहितः घण्टाः ढीलं प्रदत्ता, या शांतिपूर्णा अभवत्।बुधवासरे जाते हिंसासु चत्वारः जनाः मृताः तथा अन्ये बहवः घायलाः। आतङ्केषु आरोपिनां मध्ये ५० अधिकाः व्यक्तयः हिरास्ये प्रतिपादिताः। जलवायु-कर्त्री सोनम् वांग्चुक् अपि राष्ट्रिय-सुरक्षा-नियमस्य अन्तर्गतं हिरास्ये प्रतिपादिता जाताः तथा राजस्थानराज्ये जोधपुर-कक्षायां प्रतिस्थिता।एकः अधिकारिणो वक्तव्यं कृतवती यत् स्थिति सामान्या अभवत्, न च कतिपय अप्रिय-घटनानां समाचारः प्राप्तः। उपराज्यपालः शीघ्रं राजभवने सुरक्षा-परीक्षण-सम्मेलनस्य अध्यक्षतां करिष्यति, दिने च प्रतिबन्धेषु ढीलं प्रदातुं निर्णयं करिष्यति।नगरस्य मोबाइल्-इण्टरनेट्-सेवाः निलम्बिता आसन्, यद्यपि कारगिल् सहितं अन्येषु केन्द्रशासितेषु प्रदेशेषु पञ्चजनः अथवा अधिकाः एकत्रिताः भवितुं निषेधाज्ञा प्रवृत्ता। कर्फ्यूग्रस्तेषु क्षेत्रेषु प्रहरीणां च सीआरपीएफ् सैनिकाणां च दङ्गा-रोधि उपकरणैः सम्पूर्णरूपेण तैनतिः दृष्टा, आईटीबीपी सैनिकाः अपि प्रातःकाले ध्वज-मार्चे दृष्टाः।लेह-हिंसात् अनन्तरं पुलिस् दत्ते एफ.आई.आर् मध्ये नामनिर्दिष्टाः कतिपय व्यक्तयः कांग्रेस् पार्षदौ अपि सम्मिलितौ, ये शनिवासरे स्थानिक-न्यायालये आत्मसमर्पणं कृतवन्तौ।लद्दाख् बार् एसोसिएशनस्य अध्यक्षः मोहम्मद् शफी लस्सू अवदत्, यत् तौ पार्षदौ—स्मानला दोरजे नूरबो च फुत्सोग् स्टैन्जिन त्सेपाक—सहित लद्दाख् बौद्ध-संघस्य उपाध्यक्षः सविन् रिग्ज़िन् तथा ग्रामस्य नम्बरदारः रिग्ज़िन् दोरजे—पुलिसदलस्य निग्रहे प्रतिपादिताः।तेन कथितम् यत् पुलिस् केवलं एतेषां चत्वारः जनानां हिरास्यं याचितवती, अन्ये, येषु लेह् एपेक्स्-बॉडी तथा लद्दाख् बौद्ध-संघस्य युवा-नेता छात्राश्च सम्मिलिताः, न्यायिक-हिरास्ये प्रतिपादिताः।वकीलवक्तव्येन उक्तम् यत् बार् एसोसिएशनः सर्वे मामलाः निःशुल्कं ग्रहणं कृतवती, तथा विभिन्नकानून-धाराभ्यः अन्तर्गतं आरोपितानां सर्वे गृहीतजनानां रिहायः याचिता।

-----

हिन्दुस्थान समाचार