मुख्यमन्त्रिणा सह संवादः - ग्रामपञ्चायतप्रतिनिधिभिः विकासपरिवर्तनयोः कथाः साझीकृताः
महिलासशक्तिकरणात् आयसृजनपर्यन्तम् - ग्रामपञ्चायतेषु नवानवाचाराः नूतनाः दृष्टान्ताः
*महिला सशक्तिकरण से आय सृजन तक : पंचायतों में नवाचारों की नई मिसालें*


*महिला सशक्तिकरण से आय सृजन तक : पंचायतों में नवाचारों की नई मिसालें*


*महिला सशक्तिकरण से आय सृजन तक : पंचायतों में नवाचारों की नई मिसालें*


सोनभद्रस्य आबादी-पिकनिक-स्थलस्य विकासाय मुख्यमन्त्रिणा याचितः प्रस्तावः

आत्मनिर्भर-उत्तरप्रदेशस्य दिशि ग्रामपञ्चायतानां भूमिका निर्णायकत्वेन मुख्यमन्त्रिणा निर्दिष्टा

गोरखपुरे, २८ सितम्बरमासः (हि.स.)। विकसित यूपी@२०४७ संवाद-कार्यक्रमे अवसरः जातः यदा मुख्यमन्त्रिणा सह साक्षात् संवादः अभवत्, तदा जिला-क्षेत्रग्रामपञ्चायत-अध्यक्षाः स्वस्वक्षेत्रेषु गत-अष्टवर्षार्धे प्राप्तां विकासयात्रां परिवर्तनकथाः च साझीकृतवन्तः।

एषः संवादः केवलम् उपलब्धीनां प्रकाशन-अवसरः न, अपि तु ग्रामपञ्चायत-स्तरे नवाचारस्य आत्मनिर्भरत्वस्य च दिशायाम् अग्रगमनस्य सामूहिकप्रतिबद्धता-प्रमाणं अभवत्।

अमरोहा-जनपदस्य धनौरा-ब्लॉकस्य प्रमुखा आशा चन्द्रा वार्षिककार्ययोजनां प्रस्तुत्य स्वसहायता-समूहाः, “लखपति-दीदी” इत्यादि-कार्यक्रमैः स्त्रीणां परिवर्तितचित्रं प्रकाशयामास। विशेषतः स्ट्रॉबेरी-कृषिः कुर्वन्तीनां स्त्रीणां दृष्टान्तेन ग्रामीण-अर्थव्यवस्था-सशक्तीकरणाय अवसरान् अवदर्शयत्।

मुख्यमन्त्री उक्तवान्—“यदि ग्रामपञ्चायताः स्थानीय-आवश्यकतानुसारं योजनाः रचयन्ति नवानवाचारं च स्वीकरोति, तर्हि न केवलं स्वस्य आयं वर्धयितुं शक्नुवन्ति, अपि तु आत्मनिर्भरत्वे महान् प्लवमानपदम् अपि स्थापयितुं शक्नुवन्ति।”

एतस्मिन् क्रमणि एटा-जनपदस्य शीतलपुर-ब्लॉक-प्रमुखः पुष्पेन्द्रः लोधी उक्तवान् यत् मुख्यमन्त्रिणः मार्गदर्शनात् तस्य ब्लॉकः सम्पूर्णे अलीगढ-मण्डले मॉडल-ब्लॉक इति ख्यातः जातः, यत्र अष्टवर्षेषु अभूतपूर्वाः विकासकार्यानि अभवन्।

तथैव कानपुर-देहातस्य सरवनखेड़ा-ब्लॉक-प्रमुखा उर्वशी सिंह वर्षाजल-संचयनं, पिंक-टॉयलेट-योजना, ग्रामीण-मार्केट-विकासः इत्यादीनि कार्याणि साझीकृतवती। एतस्मिन् विषये मुख्यमन्त्री उक्तवान् यत् मण्डी-समितेः सहयोगेन ग्रामीण-हाटः सामुदायिक-सभागृहं च आयसृजन-क्रियायाः विशेष-प्रोत्साहनं दातव्यम्।

सोनभद्रस्य चोपन-ब्लॉक-प्रमुखा लीला देवी अमृत-सरः, चेक-डैमः, वृक्षारोपणं च सहितानि कार्याणि उक्तवती। स्त्रीभिः अज-क्षीरात् निर्मित-साबुन-लघु-उद्योगस्य दृष्टान्तं अपि प्रस्तुतवती। सा अवदत्—“यदि सोनभद्रस्य आबादी-पिकनिक-स्थलः विशेषपरिचयं प्राप्नुयात्, तर्हि गोवा-प्रदेशवत् पर्यटनमानचित्रे स्थानं लभेत।”

एतद्विचारं मुख्यमन्त्री प्रशंसित्वा प्रस्तावं प्रेषयितुं उक्तवान्।

अजमतगढस्य प्रमुखा अलका मिश्रा विकसित-यूपी@२०४७-अभियानं संबद्धं पुस्तिकां मुख्यमन्त्रिणे समर्प्य स्वस्य योगदानाय प्रतिबद्धतां प्रदर्शिता।

वाराणस्याः काशी-विद्यापीठ-ब्लॉक-प्रमुखा रेणु पटेल कैंटीन, ओपन-जिम इत्यादीनां योजनानां विवरणं दत्त्वा उक्तवती। मुख्यमन्त्री उक्तवान् यत् एते प्रयोगाः जनोपयोगिनः भवन्ति, ग्रामपञ्चायतीनाम् आयं वर्धयन्ति च।

पीलीभीतः जिला-पञ्चायत-अध्यक्षः दलजीत कौर कन्याभ्यः इण्टर-कॉलेजः, कृषकेभ्यः कोल्ड-स्टोरेजः, तडाग-निर्माणं च सहितानि कार्याणि कथयामास। ५०० दुकानेभ्यः आयः अपि सूचितः।

मेरठस्य अध्यक्षः गौरव चौधरी अवदत्—“कथं १२८-नवीन-दुकान-निर्माणेन, शून्यभूमेः सदुपयोगेन, करचौर्य-निरोधेन च आयः ३-कोटि-रूप्यातः १०-कोटि-रूप्यकपर्यन्तं वर्धितः।”

मुख्यमन्त्री एतत् मॉडल-दृष्टान्तम् इति अभिधाय सर्वेभ्यः पञ्चायतीभ्यः अनुकरणाय आहूतवान्।

प्रयागराजस्य अध्यक्षः विजयकुमार सिंह अपि आयवृद्ध्याः जनोपयोगिक-कार्यानि साझीकृतवान्। ६-कोटि-आयः, मैरेज-हॉल-निर्माणं, अन्त्येष्टि-स्थल-विकासः च निर्दिष्टः।

मुख्यमन्त्री एतान् प्रयासान् प्रशंसित्वा उक्तवान्—“यदि सर्वाः पञ्चायताः एषे भावेन कार्यं कुर्वन्ति, तर्हि उत्तरप्रदेशः आत्मनिर्भरत्वे विकासे च नूतनानि कीर्तिमानानि स्थापयिष्यति।”

---------------

हिन्दुस्थान समाचार