मास कॉम विभागस्य शैथिल्येन द्वादशच्छात्राः छात्रवृत्त्या वंचिताः
रांची, 28 सितंबरमासः (हि.स.)। रांची विश्वविद्यालयस्य स्कूल् ऑफ मास् कॉम्, यः वोकेशनल् (व्यावसायिक) विभागः अस्ति, तस्य लापर्यायस्य कारणेन बहवः छात्राः छात्राः अद्यापि छात्रवृत्तिधनराशेः विनियोगं न प्राप्तवन्तः। विभागेन कल्याणविभागं प्रति २९ जुलाई २०
विभागीय पत्र की छाया प्रति


रांची, 28 सितंबरमासः (हि.स.)।

रांची विश्वविद्यालयस्य स्कूल् ऑफ मास् कॉम्, यः वोकेशनल् (व्यावसायिक) विभागः अस्ति, तस्य लापर्यायस्य कारणेन बहवः छात्राः छात्राः अद्यापि छात्रवृत्तिधनराशेः विनियोगं न प्राप्तवन्तः।

विभागेन कल्याणविभागं प्रति २९ जुलाई २०२५ दिने प्रेषिते दस्तावेजे स्वयं रेगुलर् विभागरूपेण निर्दिष्टम्, यद्यपि अभिलेखे विभागः वोकेशनल् श्रेण्याः अन्तर्गतम् अस्ति। कल्याणविभागेन जाँचकाले पृष्टम् यत् अभिलेखे विभागः वोकेशनल् इति लिखितः, परन्तु रेगुलर् कथं निर्दिष्टम्? तस्मिन समये विभागस्य निर्देशकः डा. बसन्त झा स्वदोषं स्वीकारितवान्।

अतः छात्राः स्वयं धावन-दौड़नं कृत्वा दस्तावेजं संशोधितवन्तः तथा नवीनपत्रं कल्याणविभागे समर्पितवन्तः। तस्मिन अपि प्रारम्भिकलापर्यायस्य तथा विलम्बस्य कारणेन छात्रवृत्तिधनराशेः वितरणं अन्यविभागछात्रेभ्यः कृतम्।

वर्तमानकाले विभागे निधिसंकटः अस्ति, तथा शतशः आवश्यके छात्राः छात्राः धनराशेः प्रतीक्षां कुर्वन्ति। नामन न प्रकाशयितुं शर्ते प्रभाविताः छात्राः उक्तवन्तः यत् तेषां शिकायताय श्रोतारः नास्ति। विभागः च राज्यसर्वकारः च तेषां समस्यायाः प्रति ध्यानं न दत्तवन्तः।

छात्राः आरोपयन्ति यत् विभागः तेषां भविष्येण खेलवाड़ं कुर्वन् अस्ति। एषा लापर्यायः न केवलं छात्राणां अध्ययनस्य आर्थिकभारं वृद्धिं जनयति, अपितु छात्रवृत्तिपर निर्भराणां आवश्यकछात्राणां समक्ष महती समस्या उत्पन्नं कृतवान्।

वर्तमानकाले छात्राः आशां धारयन्ति यत् सरकार विश्वविद्यालयश्च शीघ्रं समाधानं प्रदास्यन्ति।

---------------

हिन्दुस्थान समाचार