मुख्यमंत्री नायब सिंह सैनी मंत्री विपुल गोयलस्य पितृव्यायां निधनंगतायां प्रकटितः शोकः
परिवारजनाः संतोषितवन्तः, समाजाय अपूर्णीय क्षतिः कथिता फरीदाबादम्, 28 सितंबरमासः (हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहः सैनी रविवासरे फरीदाबादनगरं प्राप्तः। तत्र सः हरियाणाराज्यस्य शहरीय-स्थानीय-निकायमन्त्री विपुलगोयलस्य गृहं गत्वा तस्याः भ्र
मुख्यमंत्री नायब सिंह सैनी मंत्री विपुल गोयल की भाभी के निधन पर शोक जताते हुए


परिवारजनाः संतोषितवन्तः, समाजाय अपूर्णीय क्षतिः कथिता फरीदाबादम्, 28 सितंबरमासः (हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहः सैनी रविवासरे फरीदाबादनगरं प्राप्तः। तत्र सः हरियाणाराज्यस्य शहरीय-स्थानीय-निकायमन्त्री विपुलगोयलस्य गृहं गत्वा तस्याः भ्रातृपत्नी रेनू गोयलनाम्न्याः आकस्मिकमरणस्य प्रसङ्गे गाढां संवेदनां व्यक्तवान्।

मुख्यमन्त्रिणा तस्मिन् अवसरे स्व. रेनू गोयलस्य चित्रे पुष्पाणि अर्पितानि, श्रद्धाञ्जलिः दत्ता च। सः शोकाकुलं परिवारं मिलित्वा तेभ्यः सान्त्वनाम् अददात्।

तेन उक्तम् – “अस्याः कठिनकाले परिवारः धैर्यं धारयेत्। अहं ईश्वरं प्रार्थये यत् सः दिवङ्गतात्मानं स्वपादयोः स्थानं दद्यात्, शोकाकुलानां च परिज्ञानां एषं दु:खं सहनशक्तिं प्रदद्यात्।”

मुख्यमन्त्री अवदत् यत् “रेनूजी इयं जगतः आकस्मिकं परित्यागं कृत्वा गता इति अतीव दु:खजनकं वेदनाजनकं च। तस्याः निधनं केवलं परिवारस्य न, अपि तु समग्रसमाजस्यापि अपरिहार्यहानिः अस्ति। स्व. रेनू गोयल स्नेहशालिनी, सरलस्वभावा, सौम्या च आसीत्। सा सर्वेषां प्रति अपनत्वेन व्यवहृतवती। तस्याः व्यक्तित्वं, कार्याणि च सर्वेषां हृदयेषु नित्यं स्मरणीयानि भविष्यन्ति।”

मुख्यमन्त्रिणा मन्त्री विपुलगोयलं परिवारं च आश्वास्य उक्तं यत् “अस्मिन् दु:खकाले अहं स्वयम् अपि समग्रः समाजः च भवद्भिः सह वर्तते।उल्लेखनीयम् यत् मन्त्री विपुलगोयलस्य भ्रातृपत्नी रेनू गोयल (वयः ६५) गतसप्टम्बरमासस्य चतुर्विंशतितमे दिने आकस्मादेव दिवंगता। सा स्व. विनोदगोयलस्य धर्मपत्नी आसीत्, यस्याः त्रीणि अपत्यानि सन्ति।

अस्मिन् अवसरे फरीदाबादमण्डलस्य आयुक्तः संजय जून, पुलिसायुक्तः सत्येन्द्रकुमारगुप्तः, उपायुक्तः विक्रमसिंहः, मुख्यमन्त्रिणः माध्यमसचिवः राजीवजेटली, उपजिलाधिकारी अमितकुमारः, माध्यमसमन्वयकः मुकेशवशिष्ठः, फरीदाबादभाजपाध्यक्षः पंकजः, बल्लभगढभाजपाध्यक्षः सोहनपालसिंहः इत्यादयः अनेके गण्यमानव्यक्तयः उपस्थिताः आसन्।सर्वे स्व. रेनू गोयलस्य चित्रे पुष्पाञ्जलिं दत्वा श्रद्धाञ्जलिं अर्पितवन्तः। तस्मिन् समये मन्त्री विपुलगोयलस्य भ्राता अशोकगोयलः, भानुजौ अमनगोयल-हितेशगोयलौ, भानुजा एकता सिंघल च परिवारसदस्याः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार