अमित शाहः पुनरावर्तितवान् - पूर्णे देशे यात्रा, 2026 यावत् नक्सलवादान्मुक्तीभविष्यति
- वामपंथी हिंसायां वैचारिकसहयोगं दातारः परिचेष्यन्ते : अमित शाहः नवदिल्ली, 28 सितंबरमासः (हि.स.)।केंद्रीयगृहमन्त्री अमितशाहः रविवासरे पुनः उक्तवन्तः यत् देशे नक्सलवादः 31 मार्च, 2026 पर्यन्तं समाप्तः भविष्यति। तेन सह वामपंथीयदर्शने अपि आलोचना कृत्वा
कार्यक्रम को संबोधित करते गृहमंत्री


- वामपंथी हिंसायां वैचारिकसहयोगं दातारः परिचेष्यन्ते : अमित शाहः

नवदिल्ली, 28 सितंबरमासः (हि.स.)।केंद्रीयगृहमन्त्री अमितशाहः रविवासरे पुनः उक्तवन्तः यत् देशे नक्सलवादः 31 मार्च, 2026 पर्यन्तं समाप्तः भविष्यति। तेन सह वामपंथीयदर्शने अपि आलोचना कृत्वा उक्तम्— यावत् देशस्य जनः वैचारिकं, कानूनीं, वित्तीयं च साहाय्यं प्रदातृणां परिचयं न करोतु, तावत् हिंसात्मकवामपंथस्य विरुद्धयुद्धं समाप्तं न भविष्यति।

गृहमन्त्री अमितशाहः विज्ञानभवने आयोजितस्य ‘भारतमंथन–2025 नक्सलीमुक्तभारत’ समापनसत्रे अभिभाषमाणः आसन्। अस्मिन् सत्रे ते उक्तवन्तः— “बहवः जनाः मन्यन्ते यत् नक्सलिभिः कृताः हत्याः निरोध्यते चेत् एव भारतात् नक्सलवादस्य विनाशः पर्याप्तः, किन्तु एषः सत्यं नास्ति। भारते नक्सलवादः एततः अभवत् यतः एषा विचारधारा अस्माकं समाजे एव जनैः पोषिता। अस्माभिः तान् जनान् परिचिन्त्य तान् ज्ञातव्यं ये नक्सलदर्शने पोषणं कुर्वन्ति।”

ते उक्तवन्तः यत् जनसंघेण, अनन्तरं भारतीयजनतापक्षेण च, स्थापना तीन प्रमुखविषयेषु केन्द्रितः आसीत्— देशस्य आन्तरिकबाह्यसुरक्षा, सांस्कृतिकराष्ट्रवादः, भारतीयसंस्कृतेः सर्वाङ्गानां पुनरुत्थानम्। प्रधानमन्त्रिणः नरेन्द्रमोदीनः सत्ता आगमनस्य समये आन्तरिकसुरक्षायाः त्रयः प्रमुखसमस्या आसीत्— प्रथमम् जम्मूकश्मीरमध्ये आतंकवादः, द्वितीयम् पूर्वोत्तरप्रदेशेषु अलगाववादः, तृतीयम् देशस्य भीतरङ्गेषु नक्सलवादः।

ते उक्तवन्तः यत् देशे शासनकर्तृभ्यः सरकाराणां उपलब्धयः केवलं तुलनात्मकतया एव अवगन्तुं शक्याः। अस्मिन संदर्भे प्रधानमन्त्रिणः मोदी नेतृत्वे वर्तमानसरकारेण पूर्वकः कांग्रेससरकारायां अपेक्षया आन्तरिकसुरक्षायाम् श्रेष्ठं कार्यं कृतम्, यत् परिणामः दृश्यते। सुरक्षा–बलानां च सामान्यजनानां च मूल्यवान् जीवने हानिः न्यूनः अभवत्।

ते उक्तवन्तः— एकस्मिन समये वामपंथी 'पशुपतिनाथात् तिरुपतिं पर्यन्तं' इति महाद्वीपरेड्कॉरिडोर् प्रति दावा कुर्वन्ति स्म, किन्तु अधुना एषा कथनं यदि कश्चन वदति, तस्मिन् हास्यं जायते।

अस्मिन संदर्भे अमितशाहः उक्तवन्तः यत् पश्चिमबंगले वामपंथीनां सत्ता आगमनात् नक्सलीआन्दोलः समाप्तः। वामपंथी हिंसाविरुद्धं चलितानां अभियानानां पक्षान् प्रकाशयन् ते उक्तवन्तः— केन्द्रसरकारेण सुरक्षा–अभियानं कृत्वा नक्सलिभ्यः न्यूट्रलाइज् कृतम्, सरेंडराय बाध्यकृतः च। एवमेव ईडी–एनआईए माध्यमेन तेषां वित्तीयसाहाय्यं निरुद्धम्। ते उक्तवन्तः यत् 2019 पश्चात् नक्सलिभ्यः प्राप्यास्त्राणां लगभग 90 प्रतिशतस्य कमी अभवत्।

ते नक्सलवादं लभमानं वैचारिकसहाय्यं प्रति प्रश्नं उठितवन्तः। ते उक्तवन्तः— वामपंथीयदर्शना हिंसाया च समीपसम्बन्धी आसीत्।

ते उक्तवन्तः यत् माध्यमं च विधिना हिंसा कर्तॄणां पीडितत्वं दर्शयितुं प्रयत्नः कृतः। वयं 'ऑपरेशनब्लैकफॉरेस्ट' आरब्धवान्। एते सर्वे वामपंथीदलाः, याः अद्यापि वामपंथीहिंसाप्रति सार्वजनिकरूपेण दृष्टिं न दर्शयन्ति स्म, अकस्मात् उघाटिताः। तेषां मिथ्या सहानुभूति प्रकटिता। पत्रैः प्रेसनोट्–युक्तं मांगं कृतम्— 'ऑपरेशनब्लैकफॉरेस्ट' तत्क्षणं समाप्तं क्रियेत।

शाहः उक्तवन्तः यत् तेषां सरकारेच्छा अस्ति नक्सलवादी हिंसा त्यक्त्वा मुख्यधारे प्रवर्तन्ताम्। तस्मात् सरकारेण विविधानि योजनानि आयोजिता। ते उक्तवन्तः यत् सरकारस्य दृष्टिकोणः अस्ति— नक्सलिभ्यः गिरफ्त् कृत्वा आत्मसमर्पयितुं सर्वस्वप्रयत्नः कर्तव्यः। एकस्मिन अवसरे अपि दत्तः। उत्तमः आत्मसमर्पणनीति लागू कृतः। किन्तु यदि हथियारधारिणः भारतस्य निर्दोषजनानां हत्यायै प्रवृत्ताः स्युः, सुरक्षा–बलानां विकल्पः नास्ति। गोली–प्रतिगोलिः एव उत्तरम्।

ते उक्तवन्तः— नक्सलप्रभावितप्रदेशे लक्षितअभियानं कृतम्, विकासात् दूरवर्तिनां क्षेत्रेषु ढांचागतविकासः च कृतः। परिणामतः वामपंथीहिंसात् सुरक्षा–कर्मिणां हानिः 73 प्रतिशतं न्यूनः, सामान्यजनानां हानिः 74 प्रतिशतं न्यूनः अभवत्।

शाहः उक्तवन्तः— “2024 सम्पूर्णवर्षे कुल 290 नक्सलीमारिताः, 2025 अद्यतनतारिखपर्यन्तं 270 नक्सलीमारिताः। अन्यतः 680 गृहीताः। आत्मसमर्पणदत्तांशदृश्यम् एव 1,225 व्यक्त

यः आत्मसमर्पिताः।”

---------------

हिन्दुस्थान समाचार