भारते निर्मितवस्तूनि एव विक्रेयाः क्रेयाश्च - ब्रजेश पाठकः
ब्रजेश पाठकः कार्यकर्तृभिः सह अशृणोत् मनोवृत्तम् लखनऊ,28 सितम्बरमासः (हि.स.)।प्रधानमन्त्रिणपः कार्यक्रमस्य “मन की बात” १२६तमं संस्करणं लखनऊ महानगरे उपमुख्यमन्त्री ब्रजेशः पाठकः, महानगराध्यक्षः आनंदः द्विवेदी च सहितं जनप्रतिनिधिभिः कर्मकरैः च लखनऊ न
कार्यकर्ताओं के साथ मन की बात सुनते उप मुख्यमंत्री ब्रजेश पाठक


ब्रजेश पाठकः कार्यकर्तृभिः सह अशृणोत् मनोवृत्तम्

लखनऊ,28 सितम्बरमासः (हि.स.)।प्रधानमन्त्रिणपः कार्यक्रमस्य “मन की बात” १२६तमं संस्करणं लखनऊ महानगरे उपमुख्यमन्त्री ब्रजेशः पाठकः, महानगराध्यक्षः आनंदः द्विवेदी च सहितं जनप्रतिनिधिभिः कर्मकरैः च लखनऊ नगरस्य विभिन्नेषु बूथेषु क्षेत्रवासिभिः सह श्रुतम्।

माध्यमैः संवादं कुर्वन् उपमुख्यमन्त्री ब्रजेशः पाठकः उक्तवान् – स्वदेशी वस्तूनि क्रेतुं विक्रेतुं च, प्रधान मन्त्रिणः नेतृत्वे अस्मिन अभियानं अद्य देशे आन्दोलनरूपं प्राप्तम्। यदा वयं व्यापारीभिः बन्धुभिः सह बाजाराणि गच्छाम, तदा सर्वेषां मनसि एव दृश्यते यत् भारते निर्मितानि वस्तूनि एव विक्रेतव्यानि क्रेतव्यानि च।

ब्रजेशः पाठकः अपि उक्तवान् – अस्माकं नौसेनायाः कन्यकाः निरन्तरं अष्टमासपर्यन्तं पतवारयुक्तेन नौकेन ४७,००० किलोमीटरातीतं समुद्री यात्रा अतीत्य वयं सर्वेभ्यः अद्य साझा कृतवन्तः। तेषां साहसं अहं नमामि, अभिनन्दनं च करomi।

प्रधानमन्त्रिणा यः “बेटी बचाओ-बेटी पढ़ाओ” इत्युक्तः नारा अद्य वयं भूमौ क्रियते इव अनुभवामः।

उपमुख्यमन्त्री उक्तवान् – महिला आरक्षणं लागू कृत्वा प्रधान मन्त्रिणा मोदी देशस्य कन्यकानां हकं प्रदत्तवान्। नवरात्रपर्वस्य अवसरं मातृशक्तेः प्रणामः क्रियते। प्रधानमंत्री मोदी स्वदेशीयं वृद्धये निरन्तरं प्रयतन्ते, यत्र अस्माकं प्रतिबद्धता अस्ति।

उपमुख्यमन्त्री ब्रजेशः पाठकः च महानगराध्यक्षः आनंदः द्विवेदी च कैंटमण्डल ३ महात्मा गांधी वार्डे बूथसंख्या २८१, प्रदेशमहामन्त्री एम्. एल्. सी. अनूपः गुप्तः पूर्वमण्डल ५ बूथसंख्या ३४९, एम्. एल्. सी. मुकेशः शर्मा पूर्वविधानसभा बूथसंख्या ११६, महापौरः सुषमा खार्कवालः पूर्वमण्डल ३ सरस्वती शिशु मन्दिरे, विधायकः ओ. पी. श्रीवास्तवः शंकर पूर्वद्वितीय वार्ड बूथसंख्या ११ मध्ये मण्डलाध्यक्षैः, पार्षदैः च कर्मकरैः सह मन की बात कार्यक्रमं श्रुतवन्तः।

---

हिन्दुस्थान समाचार