'मनोवृत्ते 'अवदत् प्रधानमंत्री मोदी-'षष्ठीं यूनेस्को इत्यस्य निक्षेपे संमेलयितुं प्रयासः
नवदिल्ली, 28 सितंबरमासः (हि.स.)। प्रधानमन्त्रीः नरेन्द्रमोदी अद्य ‘मनोवृत्ते’ कार्यक्रमे उक्तवान् यत् षष्ठीमहापर्वः भारतीयसांस्कृतिके गभीरविश्वासस्य प्रकटीकरणं तथा प्रकृतिप्रति कृतज्ञतायाः च प्रतीकः अस्ति। एषः पर्वः अधुना वैश्विकस्तरे अपि ख्यातिं प्
मां की बात प्रतिनिधि चित्र


नवदिल्ली, 28 सितंबरमासः (हि.स.)।

प्रधानमन्त्रीः नरेन्द्रमोदी अद्य ‘मनोवृत्ते’ कार्यक्रमे उक्तवान् यत् षष्ठीमहापर्वः भारतीयसांस्कृतिके गभीरविश्वासस्य प्रकटीकरणं तथा प्रकृतिप्रति कृतज्ञतायाः च प्रतीकः अस्ति। एषः पर्वः अधुना वैश्विकस्तरे अपि ख्यातिं प्राप्तम्। ते अवदत् यत् भारतसरकारा यूनेस्को ‘Intangible Cultural Heritage List’ मध्ये एषः पर्वः सम्मिलयितुं प्रयत्नं कुर्वन्ति, यस्मात् तस्य मानः वृद्धिं प्राप्स्यति।

प्रधानमन्त्री नरेन्द्रमोदी ‘मन की बात’ कार्यक्रमस्य १२६ तमे संस्करणे हुतात्मने भगतसिंहाय तथा लतामंगेशकराय च श्रद्धांजलिं दत्तवन्तः। ते देशे नारीशक्तिसंवर्धनस्य उदाहरणानि उक्तवन्तः, सांस्कृतिकधरोहराणां वैश्विकमानं प्रदातुं प्रयत्नानाम् उल्लेखं कृतवन्तः, तथा आत्मनिर्भरभारतस्य संकल्पे बलं दत्तवन्तः।

सः देशवासिभ्यः आगामि पर्वेषु शुभकामनाः प्रदत्तवन्तः, तथा विशेषतया उल्लेखितम् यत् संघः स्वस्य शतवार्षिकीं सम्पूर्णं कर्तुं सज्जः अस्ति। प्रधानमन्त्री अद्य आकाशवाणी मासिककार्यक्रमे ‘मन की बात’ पञ्चविंशति संस्करणानि पारितानि स्मृत्य उक्तवान् यत् एषः जनता-संपर्कस्य प्रेरणादायकः माध्यमः अभवत्।

प्रधानमन्त्री उक्तवान् यत् २८ सितंबरस्य दिनाङ्के दुइ महान् विभूतीनां जयंती अस्ति। शहीदभगतसिंहं ते युवायै प्रेरणायाः स्रोतः इति उक्तवन्तः, तेषां साहसिकपत्रस्य उल्लेखः कृतः, यस्मिन् ते आंग्लेश्वरैः सम्यक् युद्धबन्दीवत् व्यवहृतिं याचितवन्तः। भगतसिंहस्य निर्भीकता सेवा-भावना च प्रतिव्यक्तं प्रत्येकभारतीयस्य मार्गदर्शिका अस्ति।

सः लतामंगेशकरं भारतीयसांस्कृतिके अमूल्यस्वरः इति निर्दिष्टवान्। तेषां गीतैः देशभक्तिः संवेदनाः च जीविताः। प्रधानमन्त्री उक्तवान् यत् लतामंगेशकरत: व्यक्तिगतस्नेहः आसीत्, सा प्रतिवर्षं राखी प्रेषयति स्म। लतामंगेशकर वीरस्वातंत्र्यसावरकरेण प्रेरिताः अपि आसन्।

नवरात्रि अवसरस्य उपलक्ष्ये प्रधानमन्त्री नारीशक्तेः उपलब्धीनि अवलोकितानि। नौसेनाकामांडरः दिलना रूपा च साहसिकनाविका-सागरपरिक्रमे उल्लेखनीयाः। ते २३८ दिनानि ४७,५०० किलोमीटर समुद्रयात्रां सम्पूर्णयतः। प्रधानमन्त्री उक्तवन्तः यत् यात्रायाम् तूफानानि, अत्यधिकतापमानम्, सीमितसंसाधनानि च सन्तुति-सहकार्येण साधितानि। एषः देशपुत्रिकाणां साहसस्य संकल्पस्य अद्वितीयं उदाहरणम्।

प्रधानमन्त्री अवदत् यत् भारतसर्वकारा छठमहापर्वं यूनेस्को सूचीमध्ये सम्मिलयितुं प्रयत्नं कुर्वन्ति। ते कोलकातायाः दुर्गापूजायाः पूर्वसमीकरणं उदाहरणरूपेण उद्धृतवन्तः। छठपर्वस्य महत्वं अधुना वैश्विकस्तरे वृद्धिं प्राप्नोति, न केवलं भारतदेशे, अपितु सम्पूर्णे विश्वे आस्थायाः प्रतीकः अभवत्।

गांधीजयन्ती संदर्भे प्रधानमंत्री स्वदेशीय वस्तूनां महत्वं उच्यतवन्तः। विगत ११ वर्षेषु खादीविक्रयः बहुगुणितः अभवत्। ते जनान् आवेदयन्ति यत् २ अक्टोबर् खादीवस्तूनि क्रेतव्यानि, तथा ‘Vocal for Local’ जीवनमन्त्रेण स्वीकरोतु।

तमिलनाडु, झारखण्ड, बिहार प्रदेशेषु उद्यमिनः महिलाश्च परंपरा नवोन्मेषं योज्य रोजगार आत्मनिर्भरता च निर्मितवन्तः। प्रधानमन्त्री उक्तवन्तः, “एते सर्वे सफलतागाथाः शिक्षयन्ति यत् अस्माकं परंपरायाम् आयसाधनानि लुप्तानि न सन्ति। यदि निश्चयः दृढः, तर्हि सफलता दूरं न गच्छति।”

विजयादशमी महत्त्वपूर्णा इति उद्घोषितम्, यतः १९२५ तमे वर्षे नागपुरे राष्ट्रीय स्वयंसेवक संघस्य स्थापना जाताः। डॉ. हेडगेवार गुरुजी गोलवल्कर च नेतृत्वेन संघः राष्ट्रसेवायै प्रवृत्तः। ते उक्तवन्तः यत् “सद्योः गुलाम्ये आत्मसम्मान-आत्मविश्वासः अपहृतः। प्राचीनसभ्यताया सामना परिचयसंकटम् उत्पन्नम्। देशवासी हीनभावेन पीडिताः। अतः देशस्वातन्त्र्येण सह वैचारिकगुलाम्यापि परिहृतम्। डॉ. हेडगेवार तस्य विषये चिन्तनं आरब्धवान्। तत्पश्चात् १९२५ विजयादशमी अवसरस्य ‘राष्ट्रीय स्वयंसेवक संघ’ स्थापना कृतम्।”

गुरुजी-वाक्यं “राष्ट्राय स्वाहा, इदं राष्ट्राय इदं न मम” उद्धृत्य, एषः संघसेवायाः आधारः। स्वयंसेवकाः आपदासमये प्रथमं राहतकार्ये प्रस्थिताः, सर्वेषु कार्येषु “राष्ट्र प्रथम” भावः प्रमुखः।

आगामि ७ अक्टोबर् महर्षि वाल्मीकि जयंतीं प्रधानमंत्री स्मृतवन्तः। वाल्मीकि मानवतायै रामायणं दत्तवान्। अयोध्यायां रामललस्य दर्शनार्थिनः वाल्मीकि निषादराजमन्दिरं अपि पश्यन्तु।

प्रधानमन्त्री उक्तवान् यत् कला, साहित्यः संस्कृतिः एकस्य परिसरेन न बन्ध्यन्ते। तेषां सुगन्धः सीमाः पारित्य जनमानसः स्पृशति। पेरिस् सौन्त्ख-मण्डप् उदाहरणं दृष्टव्यं, यस्मिन् भारतीयनृत्यं विश्वस्तरे लोकप्रियम् अभवत्। स्थापिका: मिलेना साल्विनी, पद्मश्री च प्राप्तवती।

भूपेन हजारिकाया गीतानां प्रस्तुतेः, श्रीलङ्कादेशीयकलाकारैः सिंहली तमिलभाषायाम् अनुवादः कृतः। अस्माकं सांस्कृतिक-संपर्कं वृद्धं। असमस्य गायकः जुबीन गर्ग् विचारकः एस.एल. भैरप्पा च श्रद्धांजलिं प्राप्तवन्तः। जुबीन गर्ग् देशे ख्यातः गायकः, असम-संस्कृतिसम्बन्धः गहनः। तेषां संगीतं भविष्यत् पीढीनां हृदयं मोहयिष्यति।

प्रधानमन्त्री उत्सवसंदर्भे उक्तवान् यत् क्रयकाले स्वदेशीयवस्तूनि प्राथमिकतया चयन्यन्ताम्। प्रत्येकोत्सवः ‘Vocal for Local’ अवसरं भवतु। स्वच्छता गृहतः समाजपर्यन्तं व्याप्यताम्। आगामी दिने एकस्मात् अन्ये च पर्वाः, हर्षाः च आगमिष्यन्ति। प्रत्येकपर्वे क्रयविक्रयः बहु। ‘GST बचत उत्सव’ अपि प्रारब्धः। एका संकल्पना कृत्वा उत्सवः विशेषः कर्तुं शक्यते। यदि ठानेयात् यत् उत्सवः केवलं स्वदेशीयवस्तुभिः आयोज्यते, तर्हि उत्सवस्य वैभवः बहुगुणं वृद्धिं प्राप्स्यति।

कार्यक्रमान्ते प्रधानमन्त्री देशवासिनः प्रति दीपावल्याः शुभकामनां प्रदत्तवन्तः, आत्मनिर्भरभारतस्य संकल्पं च पुनरावृत्तवान्।

---------------

हिन्दुस्थान समाचार