वर्ल्ड पैरा एथलेटिक्स चैंपियनशृंखलायां प्रथमं स्वर्णं जेतुंगडकरी शैलेश कुमाराय अददात् वर्धापनानि
नवदिल्ली, 28 सितंबरमासः (हि.स.)।केंद्रीयसड़कपरिवहनमहामार्गमन्त्री नितिनगडकरी महोदयः वर्ल्ड् पैरा एथलेटिक्स् चैंपियनशृंखलायां 2025 भारतस्य प्रथमस्वर्णपदकप्राप्तौ हर्षं प्रकट्य एथलीट् शैलेशकुमारं अभिनन्दितवन्तः। जवाहरलालनेहरूक्रीडाङ्गणे आरब्धायां अस्य
नितिन गडकरी


नवदिल्ली, 28 सितंबरमासः (हि.स.)।केंद्रीयसड़कपरिवहनमहामार्गमन्त्री नितिनगडकरी महोदयः वर्ल्ड् पैरा एथलेटिक्स् चैंपियनशृंखलायां 2025 भारतस्य प्रथमस्वर्णपदकप्राप्तौ हर्षं प्रकट्य एथलीट् शैलेशकुमारं अभिनन्दितवन्तः।

जवाहरलालनेहरूक्रीडाङ्गणे आरब्धायां अस्यां चैंपियनशिप्-प्रतियोगायां शैलेशेन पुरुष-हाईजम्प् टी–42 वर्गे 1.91 मीटर् इत्यस्याः अद्भुतस्य उडानस्य माध्यमेन नूतनं चैंपियनशिप्-अभिलेखं स्थापित्य स्वर्णपदकं स्वनाम्नि कृतम्।

गडकरी महोदयः एक्स् माध्यमे अस्य सिद्धेः ऐतिहासिकत्वं निर्दिश्य लिखितवन्तः— शैलेशकुमाराय 2025 वर्ल्ड् पैरा एथलेटिक्स् चैंपियनशिप् इत्यत्र भारतस्य प्रथमं स्वर्णपदकं जयितुं हृदयपूर्णाः शुभाशयाः। 1.91 मीटर् इत्यस्य उडानेन नूतनचैंपियनशिप्-अभिलेखं कृतवान् यः प्रदर्शनः लाखानां जनानाम् प्रेरणास्रोतः अस्ति, राष्ट्रं च गौरवान्वितं करोति।

ते अवदन्— शैलेशकुमार इव एथलीटानां समर्पणं भारतं वैश्विके मंचे नूतन-उन्नतिषु नयति।

उल्लेखनीयम् यत् एथलीट् शैलेशकुमारः वर्ल्ड् पैरा एथलेटिक्स् चैंपियनशृंखलायां इत्यत्र देशस्य खाता स्वर्णपदकेन उद्घाटितवान्। जवाहरलालनेहरूक्रीडाङ्गणे आरब्धायां चैंपियनशिप् इत्यस्मिन् शैलेशेन पुरुष-हाईजम्प् टी–42 वर्गे 1.91 मीटर् इत्यस्य अद्भुतस्य उड्डयनेन स्वर्णं स्वीकृतम्।

तदनन्तरं धाविका दीप्तिजीवनजी महोदया महिला–400 मीटर् टी–20 इत्यस्मिन् 58.35 सेकण्ड् इत्यस्मिन्नि:श्वासकालेन स्वस्य हीट् मध्ये प्रथमस्थानं प्राप्तवती।

---------------

हिन्दुस्थान समाचार