Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 28 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी महोदयाः दिल्लीभारतीयजनतापक्षस्य (भाजपा) नूतनकार्यालयस्य सोमवासरे उद्घाटनं करिष्यन्ति। अस्मिन् अवसरस्य प्रसंगे भाजपा–राष्ट्रियाध्यक्षः जगत्प्रकाशनड्डा, दिल्लीमुख्यमन्त्री रेखागुप्ता, दिल्लीभाजपायाः वरिष्ठनेतारः, केन्द्रियः मन्त्री, राष्ट्रीयपदाधिकृताः, दिल्ली–सांसदः, विधायकाः, पार्षदाः सहस्रशः पक्षकार्यमणाश्च सन्निहिताः भविष्यन्ति। एषा सूचना दिल्लीभाजपायाः अध्यक्षेन वीरेन्द्रसचदेवेन रविवासरे संवाददातासभायाम् उपदिष्टा।
वीरेन्द्रसचदेवेन दिल्लीभाजपायाः कार्यकर्तृभ्यः कार्यालयनिर्माणस्य पूर्णत्वे अभिनन्दनं दत्तं, उक्तं च यत् 9 जून 2023 तमे दिने भाजपा–राष्ट्रीयाध्यक्षेन जगत्प्रकाशनड्डेन अस्य कार्यालयस्य भूमिपूजनं कृतम्। दिल्लीभाजपाऽध्यक्षः अवदत्— प्रधानमन्त्री नरेन्द्रमोदी महोदयाः यदा अस्माकं कार्यालयस्य उद्घाटनं करिष्यन्ति, तदा सः क्षणः ऐतिहासिकः भविष्यति।
ते कथितवन्तः यत् भाजपा–स्थापनानन्तरं प्रथमः कार्यालयः अजमेरीगेट्–प्रदेशे उद्घाटितः। ततः किञ्चित्कालं रकाबगञ्जरोड्–प्रदेशे स्थित्वा कार्यालयः प्रायः 35 वर्षाणि 14 पण्डितपन्तमार्गतः सञ्चालितः। अद्य दीनदयालोपाध्यायमार्गे पक्षस्य स्वकीयभवने प्राप्तः। एषः यात्रापथः संघर्षपूर्णः आसीत् किन्तु शोभनः च।
वीरेन्द्रसचदेवेन उक्तम्— भाजपायाः सर्वे कार्यकर्तारः प्रधानमन्त्रिणः नरेन्द्रमोदिनः, गृहमन्त्रिणः पूर्वभाजपाध्यक्षस्य च अमितशाहस्य, अद्यतनभाजपनिर्वाचित–राष्ट्रीयाध्यक्षस्य च जगत्प्रकाशनड्डस्य आभारी भवन्ति। तेषां संगठनस्य सुदूरदर्शिनी–योजना अन्तर्गतं राष्ट्रस्य सर्वेषु राज्यराजधानिषु जिलेषु च पक्षस्य स्वकीयकार्यालयनिर्माणस्य लक्ष्यं निश्चितम्।
ते अवदन् यत् अद्य अस्माकं सर्वे 14 संगठनात्मकजिलाः स्वान्तरङ्ग–कार्यालयैः युक्ताः सन्ति।
वीरेन्द्रसचदेवेन पुनरुक्तम्— वयं स्वनेतृत्वस्य मार्गदर्शने, वरिष्ठनेतृणाम् आशीर्वादेन, कार्यकर्तॄणां इच्छाशक्त्या उत्साहेन च अद्य दुष्करसंघर्षानन्तरं कार्यालयनिर्माणं सम्पूर्णीकृतवन्तः।
---------------
हिन्दुस्थान समाचार