तापमाने उत्तरण-अवतरणयोः चक्रमारब्धं, प्रदेशस्य नवसु जिलासु अद्य वृष्टिसंकेतः
जयपुरम्, 28 सितंबरमासः (हि.स.)। मध्य–बंगाल–सागरस्य कक्षे निर्मितस्य निम्न–दबाव–क्षेत्रस्य प्रभावात् आगामी ३–४ दिनेषु राज्यस्य कतिपय स्थलेषु हल्का वर्षा सम्भवती। अस्य तन्त्रस्य प्रभावेन ३ अक्टूबर पर्यन्तं राज्यस्य पूर्वी, दक्षिण–पूर्वी च दक्षिण–राजस्
प्रदेश के नौ जिलों में आज बारिश का अलर्ट


जयपुरम्, 28 सितंबरमासः (हि.स.)।

मध्य–बंगाल–सागरस्य कक्षे निर्मितस्य निम्न–दबाव–क्षेत्रस्य प्रभावात् आगामी ३–४ दिनेषु राज्यस्य कतिपय स्थलेषु हल्का वर्षा सम्भवती। अस्य तन्त्रस्य प्रभावेन ३ अक्टूबर पर्यन्तं राज्यस्य पूर्वी, दक्षिण–पूर्वी च दक्षिण–राजस्थानस्य कोटा, उदयपुर–संभागं च आसपासं क्षेत्रे वर्षा सम्भवती, परं पश्चिम–राजस्थानस्य अधिकांशेषु भागेषु आगामिनि ४–५ दिने मौसमः शुष्कः भविष्यति।

वातावरणविभागस्य निर्गत–सूचनानुसारं रविवासरे बांसवाडा, बांरा, चितौड़गढ़, डूंगरपुर, झालावाड़, कोटा, प्रतापगढ़, सलूम्बर, उदयपुर इत्येषु नवनि जिलासु अलर्टः जारीः। अस्य अनुसारं मानसून–वापसी–रेखा वेअरावल्, भरूच्, उज्जैन, झाँसी, शाहजहाँपुर इत्यादीनि स्थानानि व्याप्य जातानि। तस्मात् आगामी दिनेषु राजस्थान–उदयपुरं कोटा–संभागयोः कतिपय स्थले मेघगर्जनसहितः हल्का वर्षा सम्भाव्यते।

एतेषु दिनेषु तापमानस्य उतार–चढ़ावः निरन्तरं चलिष्यति। गत–चत्वारिंशद्–घंटेषु करौली, धौलपुर, सवाई–माधोपुर इत्येषु कतिपय क्षेत्रेषु अपराह्णे मेघाः व्याप्यन्ते। एतेषु जिलासु कतिपय स्थलेषु शनिवासरे हल्का वर्षा तथा बूंदाबांदी अपि अभवत्। करौली–नगर, कुड़गांव, सवाई–माधोपुर–खंडार, बूंदी–रायथल, झालावाड़्, सुनेल्, धौलपुर–राजाखेड़ा इत्यत्र हल्का–मध्यमः वर्षा–लेखः प्राप्यते।

यत्र राज्यस्य पूर्व–भागेषु मेघाः व्याप्यन्ते, कतिपय स्थले हल्का वर्षा अपि अभवत्, तत्र पश्चिम–जिलासु मौसमः स्पष्टः अभवत्। जैसलमेर, बाड़मेर, जोधपुर–सहितान्येषु नगरेषु शनिवासरे दिनस्य उच्चतम–तापमानं वृद्धम्। बीकानेर्, बाड़मेर् इत्यत्र अधिकतम–तापमानम् ३९.४°, जैसलमेर् ३९.३°, गंगानगर् ३८.४°, जोधपुर् ३८.१°, चूरू ३८.६°, अजमेर् ३५.२°, जयपुर् ३५.८°, कोटा ३५.१°, उदयपुर् ३२.५° सेल्सियस् अभवत्।

---------------

हिन्दुस्थान समाचार