Enter your Email Address to subscribe to our newsletters
- इंदौरेऽद्य राष्ट्रिय लता मंगेशकर सम्मान- अलंकरण समारोहे मुख्यमंत्री डॉ. यादवः करिष्यति विभूषितम्
इंदौरम्, 28 सितम्बरमासः (हि.स.)।मध्यप्रदेशे संस्कृति-विभागेन, जिला-प्रशासनस्य सहयोगेन, इन्दौर-नगरस्य वी.आइ.पी. परस्पर-नगरस्थिते लता-मंगेशकर-सभागारे द्विदिनात्मकः “राष्ट्रिय-लता-मंगेशकर-सम्मान-अलंकरणं संगीत-सन्ध्या च” नामकः मुख्यः कार्यक्रमः अद्य रविवासरे सायं समापद्यते।
अस्मिन् कार्यक्रमे मुख्यमंत्री डॉ. मोहन यादवः मुख्यातिथिरूपेण सम्मिलिष्यन्ति। समारोहस्य सन्दर्भे वर्षे २०२४ प्रसिद्धः सङ्गीत-निर्देशकः शङ्कर्–एहसान्–लॉय (मुंबई) च, वर्षे २०२५ सुप्रतिष्ठितः पार्श्वगायकः सोनू निगमः (मुंबई) च “राष्ट्रीय-लता-मंगेशकर-सम्मान-पुरस्कारम्” अलङ्करणं प्राप्स्यतः।
इतः पूर्वं शनिवासरे सायं विलम्बेन इन्दौर-सम्भागायुक्तेन डॉ. सुदाम-खाडे इत्यनेन अस्य द्विदिनात्मकस्य समारोहस्य शुभारम्भः कृतः। प्रथमदिने “अमर-लता–हमारी-लता... सुगम-संगीत-सन्ध्या” इत्याख्ये कार्यक्रमे स्थानीयकलाकाराः – सृष्टि-जगताप, निष्ठा-कण्डारा, शुभ्रा-अग्निहोत्री, मानसी-पाण्डे, साना-जैन, गुरुशा-दुबे, स्वरांश-पाठक, कार्तिक-जोशी, अपर्णा-सेन, सनाया-दहाले, मोना-ठाकुर, हर्षद-शेंवगांवकर इत्यादयः गान-वाद्य-प्रस्तुतिं कृतवन्तः।समारोहस्य द्वितीये दिने (अद्य सायं सप्तवादने) सुर-सम्राज्ञ्याः लता-मंगेशकर-जयंती-निमित्तं मुख्यः उत्सवः भविष्यति। तत्र वर्षे २०२४ इति संज्ञके सम्मानः शङ्कर्–एहसान्–लॉय इत्येभ्यः प्रदास्यते, वर्षे २०२५ तु पार्श्वगायन-क्षेत्रे सुप्रसिद्धः गायकः सोनू-निगमः अलंकरणं प्राप्स्यति।गौरवणीयं यत्, मध्यप्रदेश-राज्यस्य संस्कृति-विभागेन स्थापितः “राष्ट्रीय-लता-मंगेशकर-अलंकरणः” प्रतिवर्षं द्विधा प्रदीयते – एकस्मिन् वर्षे सङ्गीत-निर्देशन-क्षेत्रे, अपरस्मिन् वर्षे पार्श्वगायन-क्षेत्रे। अलंकरण-समारम्भस्य अनन्तरं संगीत-सन्ध्या अपि भविष्यति, यत्र पार्श्वगायकः अंकित-तिवारी स्वदलसमेतः गानप्रस्तुतिं करिष्यति।
हिन्दुस्थान समाचार