Enter your Email Address to subscribe to our newsletters
शिमला, 28 सितंबरमासः (हि.स.)।
पूर्वमुख्यमंत्री च पूर्वकेंद्रीयमन्त्री शान्तकुमारः अमेरिका देशे भारतात् औषधीनाम् आयाते शतप्रतिशत टैरिफ् आरोपणस्य घोषणा भारतस्य नूतनं आर्थिकसंकटं मन्यते।
ते उक्तवन्तः – अमेरिका राष्ट्रपतिः डोनाल्ड् ट्रम्पः स्वभाषण-व्यवहारैः केवलं स्वयम् न, अपि तु अमेरिका इव महत्तरदेशस्य सम्मानं अपि हानिं प्रतिपादयति।
शान्तकुमारः एका वक्तव्ये उक्तवन्तः – भारतात् अमेरिका अधिकम् क्रुद्धः यतः भारतेन अमेरिका देशाय भारत-पाक युद्धस्य समाप्तिं श्रेय न दत्तम्। ते अवदत् – भारतस्य ऑपरेशन सिंधूर अनन्तरं पाकिस्तानः स्वयमेव युद्धविरामाय प्रार्थयत।
ते ट्रम्पस्य नोबेल पुरस्कारसाधनायाः लालासायां अपि तीव्रतया व्यङ्ग्यं कृतवन्तः। शान्तकुमारः उक्तवन्तः –
“ट्रम्पः कदाचित् अनेकवारं युद्धसमाप्त्याः श्रेयं गृह्य नोबेल पुरस्कारं प्राप्नोति इत्यस्य प्रयत्नं कृतवान्। एषा इतिहासे सम्भवत: प्रथमवारं यदा कस्यचित् देशस्य राष्ट्रपति खुल्या पुरस्कारस्य लालासायां इतस्ततः दृष्टः।”
ते उक्तवन्तः – ट्रम्पः पाकिस्तानादिवत् देशात् अपि स्वयम् कृते नोबेलसिफारिशं कर्तुं यत्नं कृतवान्, यः अमेरिका आत्मसम्मानाय हानिकरः।
भारतस्य नीतीनां प्रशंसां कुर्वन् शान्तकुमारः उक्तवन्तः – भारतः यद्यपि अमेरिकायाः टैरिफ् कारणेन आर्थिकक्लेशं अनुभवितवान्, तदपि स्वराष्ट्रीयस्वाभिमानस्य समझौता न कृतम्। भारतः एतस्मिन् संपूर्णघटनाक्रमि स्वाभिमानी राष्ट्ररूपेण व्यवहरत।
अमेरिकीयनेतृत्वस्य आलोचनां कुर्वन् ते उक्तवन्तः –
“विश्वइतिहासे एषः प्रथम अवसरः यदा अमेरिका इव महत्तरदेशः बालवत् नेतृत्वस्य कारणेन उपहासाय पात्रं भवति। मम मतम् अस्ति, यत् अमेरिकायाः अनेके मतदातारः आज ट्रम्पं निर्वाचयितुं लज्जिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार