किश्तवाडस्य शीतल देवी पैरावर्ल्ड आर्चर्यामजयत् स्वर्णपदकम्
जम्मूः, 28 सितंबरमासः (हि.स.)। जम्मू-कश्मीरस्य कन्या शीतलदेव्या पैरावर्ल्ड आर्चरी चैम्पियनशिपे इतिहासं निर्मितवती। केवल अष्टादशवर्षे आयुशे शीतले उत्तमप्रदर्शनं कृत्वा विश्वनं.-१ खिलाड़ी ओजनूर क्योर गिरदी १४६–१४३ इत्यनेन पराजित्य स्वर्णपदकम् स्वनाम्
किश्तवाडस्य शीतल देवी पैरावर्ल्ड आर्चर्यामजयत् स्वर्णपदकम्


जम्मूः, 28 सितंबरमासः (हि.स.)।

जम्मू-कश्मीरस्य कन्या शीतलदेव्या पैरावर्ल्ड आर्चरी चैम्पियनशिपे इतिहासं निर्मितवती।

केवल अष्टादशवर्षे आयुशे शीतले उत्तमप्रदर्शनं कृत्वा विश्वनं.-१ खिलाड़ी ओजनूर क्योर गिरदी १४६–१४३ इत्यनेन पराजित्य स्वर्णपदकम् स्वनाम्ना अर्जितवती।

अस्मिन् जितेना सह शीतलदेव्या न केवलं भारतम् उज्ज्वलितवती, अपितु साहसम्, परिश्रमं, आत्मविश्वासं च प्रेरणायाः दृष्टान्तं अपि प्रदर्शितवती।

तस्या उपलब्ध्या किश्तवाड् प्रदेशे च सम्पूर्णे जम्मू-कश्मीरप्रदेशे च हर्षः गौरवः च व्याप्य अस्ति।

विशेषज्ञाः मन्यन्ते यत् एवं अल्पायुषे एषा उपलब्धिः शीतलदेव्यां भविष्ये अन्ताराष्ट्रियक्रीडासु अधिकं दृढं दावेदारं करिष्यति।

---------------

हिन्दुस्थान समाचार