षड् दिवसीयः उद्यमिता विकास प्रशिक्षण कार्यक्रमः शुभारब्धः
जगदलपुरम्, 28 सितंबरमासः (हि.स.)। बस्तर जिलाध्यक्षालये एकस्मिन् पथिकाश्रये शनिवासरे रात्रौ षड्दिनीय उद्यमिता विकास प्रशिक्षणकार्यक्रमस्य (ई. डी. पी.) उद्घाटनम् अभवत्। कार्यक्रमस्य उद्घाटनं मुख्यअतिथि दीप्तांशु हलदारः, क्षेत्रीयनिदेशकः दीपप्रज्वलनं
छह दिवसीय उद्यमिता विकास प्रशिक्षण कार्यक्रम (ईडीपी) का हुआ शुभारंभ


जगदलपुरम्, 28 सितंबरमासः (हि.स.)।

बस्तर जिलाध्यक्षालये एकस्मिन् पथिकाश्रये शनिवासरे रात्रौ षड्दिनीय उद्यमिता विकास प्रशिक्षणकार्यक्रमस्य (ई. डी. पी.) उद्घाटनम् अभवत्।

कार्यक्रमस्य उद्घाटनं मुख्यअतिथि दीप्तांशु हलदारः, क्षेत्रीयनिदेशकः दीपप्रज्वलनं कृत्वा कृतवान्। विशेषअतिथि रूपेण मनोज राठीः, सहायकनिदेशकः, हस्तशिल्पसेवाकेन्द्रः, जगदलपुरे उपस्थितः।

अयं प्रशिक्षणकार्यक्रमः २ अक्टूबरपर्यन्तं चलिष्यति।

अस्मिन्सु विशेषतया बेल् मेटल् ढोकरा शिल्पम् केन्द्रे स्थाप्यते।

आयोजनं बस्तर शिल्प हॅंडीक्राफ्ट प्रोड्यूसर कम्पनी लिमिटेड् द्वारा कृतम्, तथा विकास आयुक्त (हस्तशिल्प), वस्त्रमन्त्रालयः, भारतसरकार इत्यस्य सहयोगः लब्धः।

स्वउद्बोधने दीप्तांशु हलदारः शिल्पकारेभ्यः आवाहनं कृतवान् – यथा ते स्वपरम्परागतं कलां नवीन चिन्तन, नवप्रवर्तनं च बाजारस्य मागदर्शनं अनुगृह्य विकसितं कुर्वन्तु।

ते उक्तवन्तः – दृढा इच्छाशक्तिः एव सफलं उद्यमी भविष्यस्य महत्तमं कूटं।

कार्यक्रमे प्रबीर बनिकः (निदेशकः, बस्तर हस्तशिल्प प्रोड्यूसर कम्पनी लिमिटेड्), सुश्री श्रद्धा श्रीवास्तवः (डिज़ाइनरः), मंगेशः (उपआयुक्तः, राज्य जी.एस.टी.), अंबुज कुमारः (बैंकप्रतिनिधिः) च विशिष्टरूपेण उपस्थिताः।

---------------

हिन्दुस्थान समाचार