स्मृति ईरानेः साेमवारसरे अमेठीभ्रमणं , देवी मंदिरेषु करिष्यति पूजा-अर्चनाम्
अमेठी, 28 सितंबरमासः (हि.स.)। पूर्वकेंद्रीयमंत्री च पूर्वअमेठी सांसद स्मृति ईरानी शारदीयनवरात्रेषु २९ सितंबर (सोमवासरे) अमेठी नगरे एकदिवसीयभ्रमणाय आगमिष्यति। अस्मिन् भ्रमणे सा क्षेत्रस्य शक्तिपीठेषु देवीमन्दिरेषु च गत्वा पूजा-अर्चनां करिष्यति। अयं
स्मृति ईरानी की फाइल फोटो


अमेठी, 28 सितंबरमासः (हि.स.)।

पूर्वकेंद्रीयमंत्री च पूर्वअमेठी सांसद स्मृति ईरानी शारदीयनवरात्रेषु २९ सितंबर (सोमवासरे) अमेठी नगरे एकदिवसीयभ्रमणाय आगमिष्यति।

अस्मिन् भ्रमणे सा क्षेत्रस्य शक्तिपीठेषु देवीमन्दिरेषु च गत्वा पूजा-अर्चनां करिष्यति।

अयं समाचारः भारतीयजनतापक्षस्य अमेठी जिलाध्यक्षेन सुधांशु शुक्लेन रविवासरे प्रदत्तः।

भाजपाजिलाध्यक्षः सुधांशु शुक्ला उक्तवान् यत् स्मृति ईरानी दिल्लीतः लखनऊ नगरे प्राप्य सडकमार्गेण तिलोई नगरे सिंहपुरस्थिते माता अहोर्वा भवानीधामं गत्वा माताराणीं पूजयिष्यति।

ततः सा संग्रामपुरे स्थिते मां कालिकनधाममन्दिरे च गौरीगञ्जे स्थिते मां दुर्गनभवानीमन्दिरे च दर्शनं पूजनं च करिष्यति।

पूजा-अर्चनानन्तरं स्मृति ईरानी गौरीगञ्जे स्वगृहं किञ्चन समयं विश्रान्तिं गृह्यतां, ततः लखनऊ नगरे प्रस्थानं करिष्यति।

श्री शुक्ला अपि उक्तवान् यत् पूर्वकेंद्रीयमंत्रिणः आगमनाय सर्वाःसज्जाः सम्पूर्णाः ।

---------------

हिन्दुस्थान समाचार