राजभवने स्वच्छताभियानं क्रीडाप्रतियोगिता च सम्पन्ने
लखनऊ, 28 सितम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यपालाः आनंदीबेनः पटेलः प्रेरणा मार्गदर्शनयोः अन्तर्गतं स्वच्छतासेवा पखवाडेः अवसरे सोमवासरे राजभवने स्थिते उच्च प्राथमिकविद्यालये स्वच्छताअभियानस्य आयोजनं कृतम्।अस्मिन अवसरे विद्यालयपरिसरे व्यापकस्तरेण सफाईअ
राजभवन में खेल खेलते बच्चे


लखनऊ, 28 सितम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यपालाः आनंदीबेनः पटेलः प्रेरणा मार्गदर्शनयोः अन्तर्गतं स्वच्छतासेवा पखवाडेः अवसरे सोमवासरे राजभवने स्थिते उच्च प्राथमिकविद्यालये स्वच्छताअभियानस्य आयोजनं कृतम्।अस्मिन अवसरे विद्यालयपरिसरे व्यापकस्तरेण सफाईअभियानं सञ्चालितम्, यस्मिन विद्यालयस्य अध्यापकाः, छात्र-छात्राः च राजभवनस्य अधिकारीकर्मचारी च उत्साहपूर्वकं सहभागं कृतवन्तः।विद्यार्थिनः स्वच्छतायाः महत्त्वे जागरूकाः कृताः, तान् च दैनिकजीवने स्वच्छअभ्यासान् अंगीक्रियस्व इति संकल्पः प्रदत्तः।

कार्यक्रमे विद्यार्थिनां उत्साहो जोशश्च वर्धयितुं म्यूजिकलचेयरक्रीडायाः प्रतियोगितायाः आयोजनं कृतम्। क्रीडायाः माध्यमेन टीमभावः, अनुशासनं च स्वच्छपरिसरस्य महत्त्वं च प्रदर्शितम्।

प्रतियोगितायाम् दिव्यांशे प्रथमस्थानं प्राप्तवान्, प्रिंसः यादवः द्वितीयस्थानं प्राप्तवान्। विजेतृभ्यः प्रतिभागिभ्यश्च प्रोत्साहनं प्रदत्तम्।

अस्मिन अवसरि विशेषसचिवः राज्यपालः श्रीप्रकाशः गुप्तः, राजभवने सर्वे अधिकारीकर्मचारी, विद्यालयस्य अध्यापकाः, छात्र-छात्राः च उपस्थिताः।

---

हिन्दुस्थान समाचार