मधुभ्राता राष्ट्रिय स्वयंसेवक संघस्य कार्यम् अग्रे वर्धनाय स्वजीवनं समाहूतवान् : स्वान्त रंजनः
लखनऊ, 28 सितम्बरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीयप्रचारकप्रधानः स्वान्तरंजनः उक्तवान् यत् वरिष्ठप्रचारकः स्वर्गीयमधुभाईकुलकर्णी महोदयः संघकार्यं संवर्धयितुं स्वजीवनं समर्पितवन्तः। तेषां गंभीरं व्यक्तित्वं आसीत्। ते अल्पं भाषते, किन्तु
श्रद्धांजलि सभा को संबोधित करते स्वान्त रंजन


मधुभाई के चित्र पर माल्यार्पण करते प्रान्त प्रचारक कौशल व स्वान्त रंजन


लखनऊ, 28 सितम्बरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीयप्रचारकप्रधानः स्वान्तरंजनः उक्तवान् यत् वरिष्ठप्रचारकः स्वर्गीयमधुभाईकुलकर्णी महोदयः संघकार्यं संवर्धयितुं स्वजीवनं समर्पितवन्तः। तेषां गंभीरं व्यक्तित्वं आसीत्। ते अल्पं भाषते, किन्तु स्वाचार्येण कार्यकर्तॄणां प्रेरणां ददाति। तेषां कुशलमार्गदर्शनात् नूतनाः कार्यकर्तारः निरन्तरं विकसिताः।

स्वान्तरंजनः रविवासरे शोधसंस्थानं सरस्वतीकुञ्ज् निरालानगरे आयोजिता श्रद्धांजलिसभायाम् अभिभाषमाणः अभवत्। अखिलभारतीयप्रचारकप्रधानः रंजनः उक्तवान्— डा. हेडगेवारः एकं अनोखनं संगठनं स्थापयित्वा अनमोलहीराणि संघटितवन्तः। संघस्य तृतीयः सरसंघचालकः बालयाहबदेवरसः उक्तवान्— “संघकार्यं निश्चितं संवर्धिष्यति यतः अस्मभ्यं दैवदुर्लभकार्यकर्तॄणां दलः लब्धः।”

नि:स्वार्थभावेन, नामयशस्य कामना विना संघकार्याय स्वजीवनं समर्पयन्तः कार्यकर्तॄणां श्रृंखलायां मधुभाई अपि आसन्। मधुभाई गुजरातप्रदेशे प्रान्तप्रचारकः, पश्चिमक्षेत्रे क्षेत्रप्रचारकः च आसन्। ते अखिलभारतीयबौद्धिकप्रधानः, अखिलभारतीयकार्यकारिणी-सदस्यः च आसन्। अनन्तरं लखनऊ केन्द्रपदं अपि तेषां भूत्वा। संघकार्यकर्तारः यत्र गच्छन्ति, तत्र स्वस्य अनुकूलं रूपं धत्ते। लखनऊस्थित्यां तत्रीयकार्यकर्तृभ्यः तेषां आत्मीयसंबन्धः जातः।

सह–प्रान्तसंघचालकः सुनीतखरे उक्तवान्— “लखनऊ केन्द्रे मधुभाइसहितः अस्माकं संपर्कः जातः। तेषां जीवनं सादगीपूर्णम् आसीत्।” वरिष्ठप्रचारकः अशोककेड़ियाः उक्तवन्तः— “मधुभाईकुलकर्णी संघं जीवितवन्तः, संघं च आगामीपीढ़ीपर्यन्तं प्रेषितवन्तः। वर्तमानं नेतृत्वं, यस्य पीएम रूपेण दर्शनं कुर्मः, तेषां समये एव विकासितम्। ते व्यक्तिं परीक्ष्य तदनुसारं कार्यं आवेदयन्ति। यः कार्ये रुचिः अस्ति, तं तस्मिन कार्ये नियोजयन्ति।”

अशोकखेमकाः उक्तवन्ति— “मधुभाईः मातरं गङ्गां प्रति विशेषं श्रद्धां धारयन्। ते कथयन्ति— यदि अस्माकं संघकार्यं संवर्धयितुं इच्छा अस्ति, तर्हि गङ्गायै कार्यं करणीयम्। मातरं गङ्गां महत् समाजः सम्बन्धितः। तेषां प्रयत्नेन गङ्गा समग्रसंघटनं जातम्।”

अस्मिन अवसरे राष्ट्रियस्वयंसेवकसंघस्य क्षेत्रप्रचारकः अनिलः, प्रान्तप्रचारकः कौशलः, क्षेत्रप्रचारप्रधानः राजेन्द्रसिंहः, क्षेत्रप्रचारप्रधानः सुभाषः, सह–प्रान्तकार्यवाहः संजयः, सामाजिकसमरसताः गतिविधिप्रान्तप्रधानः राजकिशोरः, प्रान्तप्रचारप्रधानः डा. अशोकदुबे, विशेषसम्पर्कप्रधानः प्रशान्तभाटियाः, विश्वसंवादकेंद्रप्रधानः डा. उमेशः, विभागप्रचारकः अनिलः इत्यादयः मधुभाइः श्रद्धासुमनानि अर्पितवन्त।

हिन्दुस्थान समाचार