यौन शोषणस्य आरोपितः स्वामी चैतन्यानंद आगराथः गृहीतः
नवदिल्ली, 28 सितंबरमासः (हि.स.)।दिल्ली–पुलिसदलेन स्वामी चैतन्यानन्दः सरस्वती उर्फ पार्थसारथी इत्याख्यः रात्रौ विलम्बे आग्रानगरात् गृहीतः। तस्मिन् आरोपः अस्ति यत् आर्थिकदृष्ट्या दुर्बलवर्गेभ्यः छात्रवृत्त्याः अन्तर्गतम् पीजीडीएम् पाठ्यक्रमं कुर्वन्तीष
पुलिस द्वारा पकड़े गए आरोपित बाबा की फोटो


नवदिल्ली, 28 सितंबरमासः (हि.स.)।दिल्ली–पुलिसदलेन स्वामी चैतन्यानन्दः सरस्वती उर्फ पार्थसारथी इत्याख्यः रात्रौ विलम्बे आग्रानगरात् गृहीतः। तस्मिन् आरोपः अस्ति यत् आर्थिकदृष्ट्या दुर्बलवर्गेभ्यः छात्रवृत्त्याः अन्तर्गतम् पीजीडीएम् पाठ्यक्रमं कुर्वन्तीषु छात्रासु यौनपीडनं कृतवान्।

दक्षिणपश्चिमजिल्लायाः पुलिस–उपायुक्तः अमित–गोयल इत्यनेन रविवासरे उक्तं यत् दिल्ली–पुलिसा रात्रौ स्वामी चैतन्यानन्दः सरस्वती आग्रानगरस्य एकस्मिन् होटल्–गृहे गृहीतः। पुलिस–दलम् आग्रात् दिल्लीं प्रति निर्गतम्, अद्य दिने स्वामिनं न्यायालये प्रस्तुतं करिष्यति।

उल्लेखनीयम् यत् स्वामिनः चैतन्यानन्दस्य सरस्वत्याः उर्फ पार्थसारथ्याः छात्रासु कथितं यौनपीडनम् आरोपितम्। अस्य विषये दीर्घकालं पलायमानस्य तस्य स्वामिनः ट्रस्ट्–सम्बद्धाः अष्टादश बङ्क्–खाताः अष्टाविंशतिश्च स्थिरनिधिखाताः पुलिसेन स्थगिताः। तेषु प्रायेण अष्टकोटी–रूप्यकाणि आसन्। तस्य आरोपितस्य डेबिट्–क्रेडिट्–पत्राणि अपि निरुद्धानि।

वस्तुतः दिल्ली–नगरस्य वसन्तकुञ्जप्रदेशे स्थितस्य एकस्य आश्रम–शाखायाः निदेशके अधिक–पञ्चदश छात्राभिः अभियोगः आरोपितः यत् कथितं छेदनं यौनपीडनं च कृतम्। पुलिस–कथनुसारं चतुर्थे अगस्त्–तिथौ वसन्तकुञ्ज–उत्तर–पुलिस्–कक्षे स्वामिनः विरुद्धं संस्थानस्य प्रशासकेन अभियोगः दत्तः, यत्र ईडब्ल्यूएस्–छात्रवृत्त्याः योजना अन्तर्गतं पीजीडीएम्–पाठ्यक्रमं कुर्वन्त्यः छात्राः यौनपीडनाय लक्ष्यीकृताः इति अभ्युपगतम्।

पुलिसदलेन उक्तं यत् अनुसन्धाने द्वात्रिंशत् छात्राणां कथनानि लिखितानि, तासु सप्तदश छात्राभिः आरोपः कृतः यत् अपराधिभिः अपमानजन्या भाषा, अश्लील–व्हाट्सएप्/एसएमएस्–सन्देशाः, अवाञ्छितः शारीरिकः स्पर्शः च कृतः। अपि च आरोपितं यत् अध्यापक–प्रशासक–रूपेण कार्यरताः महिलाः अपि ताः छात्राः आरोपितस्य आज्ञाः पूर्त्यर्थं प्रेरितवत्यः, भारञ्च अकुर्वन्।

---------------

हिन्दुस्थान समाचार