झारखंडस्य बह्वीषु जिलासु द्वितीय अक्टूबर दिनाङ्के महद्वृष्टेः आशंका
रांची, 28 सितंबरमासः (हि.स.)। झारखण्डस्य बह्वीषु जिलाषु द्वितीय अक्टूबर दिनाङ्के तीव्रवर्षणस्य संभावना अस्ति। एषा सूचना मौसमविभागेन रविवासरे प्रदत्ता। विभागस्य अनुसारं, यत्र जिलेषु द्वितीय अक्टूबर दिने तीव्रवर्षणस्य संभावना अस्ति, तेषु पूर्वजिलाः –
बारिश की फाइल फोटो


रांची, 28 सितंबरमासः (हि.स.)।

झारखण्डस्य बह्वीषु जिलाषु द्वितीय अक्टूबर दिनाङ्के तीव्रवर्षणस्य संभावना अस्ति। एषा सूचना मौसमविभागेन रविवासरे प्रदत्ता। विभागस्य अनुसारं, यत्र जिलेषु द्वितीय अक्टूबर दिने तीव्रवर्षणस्य संभावना अस्ति, तेषु पूर्वजिलाः – देवघर, दुमका, गिरिडीह, कोडरमा, पाकुड़, साहिबगंज च सम्मिलिताः।

अन्येषु प्रदेशेषु अपि लघु-मध्यमवर्षणस्य संभावना व्यक्ता। तृतीय अक्टूबर दिने अपि काचित् क्षेत्रेषु तीव्रवर्षणस्य अनुमानं कृतम्।

गत २४ तासेषु राज्ये पश्चिमसिंहभूमेः सोनुवा मध्ये ११७.४ मिलीमीटर वर्षा रेकॉर्ड् अभवत्। राजधानी रांची मध्ये एषा वर्षा ३१.४ मिलीमीटर् अभवत्।

राज्ये अधिकतम तापमानं गोड्डा मध्ये ३५.४ डिग्री सेल्सियस अभवत्, न्यूनतम तापमानं लातेहार मध्ये २०.४ डिग्री सेल्सियस अभवत्।

रविवासरे रांची च समीपवर्ती क्षेत्राणि प्रातःकाले मेघैः आवृतानि आसन् तथा लघु बिन्दुवर्षा अभवत्। तथापि मध्ये मध्ये सूर्यप्रकाशः अपि दृष्टः। दिनभरं एषा स्थितिः लगभग एव निरन्तरं आसीत्।

रविवासरे रांची मध्ये अधिकतम तापमानं २९.४ डिग्री, जमशेदपुर मध्ये ३२.६, डाल्टनगंज मध्ये ३३.४, बोकारो मध्ये २९.१, तथा चाईबासा मध्ये अधिकतम तापमानं २९.८ डिग्री सेल्सियस् अभवत्।

---------------

हिन्दुस्थान समाचार