केंद्रीय मंत्री बिहारनिर्वाचन प्रभारी धर्मेंद्र प्रधानो मुख्यमंत्रिणा नीतीशेन सह मिलितः
पटना, 28 सितंबरमासः (हि.स.)।बिहारविधानसभानिर्वाचने–2025 भारतीयजनतापक्षस्य (भाजपा) प्रति प्रभारिणा नियुक्तः केंद्रीयमन्त्री धर्मेन्द्रप्रधानः रविवासरे मुख्यमंत्री नीतीशकुमारं साक्षात्कारितवान्। मुख्यमन्त्रिणः अधिकृतावासे 1, अणेमार्गे जातायां अस्मिन्
मुख्यमंत्री से मुलाकात के दौरान केंद्रीय मंत्री और बिहार चुनाव प्रभारी धर्मेंद्र प्रधान


पटना, 28 सितंबरमासः (हि.स.)।बिहारविधानसभानिर्वाचने–2025 भारतीयजनतापक्षस्य (भाजपा) प्रति प्रभारिणा नियुक्तः केंद्रीयमन्त्री धर्मेन्द्रप्रधानः रविवासरे मुख्यमंत्री नीतीशकुमारं साक्षात्कारितवान्।

मुख्यमन्त्रिणः अधिकृतावासे 1, अणेमार्गे जातायां अस्मिन् ‘शिष्टाचारभेते’ धर्मेन्द्रप्रधानस्य सहोद्योगी च उपमुख्यमन्त्री सम्राट्चौधरी च सन्निहिताः।

अस्मिन अवसरे जनता दल–यूनाइटेड् (जदयू) कार्यकारी–राष्ट्रीयाध्यक्षः संजयकुमारझा अपि उपस्थितः, यः मुख्यमंत्री नीतीशस्य निकटतमसहयोगीभ्यः एकः च पार्टीमुख्यपदं धारयति।

राजनीतिकगृहाणि इव चर्चायाम् अस्ति यत् अस्मिन साक्षात्कारि राष्ट्रीयजनतांत्रिकगठबंधनस्य (राजग्) सीटविभाजनसम्बन्धी गंभीरवार्ता जाताः। तथापि, अद्यापि किमपि अधिकारिकसूचना प्रकाशिता नास्ति।

राजग् मध्ये भाजपा, जदयू, हम्, उपेन्द्रकुशवाहायाः पक्ष–राष्ट्रियलोकमोर्चा, चिरागपासवानस्य पार्टी–लोजपा(आर) च समाविष्टाः। एषां दलानां स्वस्मिन्स्वसीट्सम्बन्धी इच्छाः पूर्वमेव प्रकाशिताः, किन्तु अद्यापि कस्यापि फॉर्मूलस्य औपचारिकघोषणा न जाताः।उल्लेखनीयं यत् धर्मेन्द्रप्रधानं अस्मिन सप्ताहस्य आरम्भे अपि भाजपा–पक्षे नूतनजिम्मेदारीनियुक्तः। गतशुक्रवासरे एव ते पट्नायां आगताः। ते केंद्रीयगृहमन्त्री अमितशाहस्य अध्यक्षत्वे पट्नायां आयोजिता पार्टीनेतृणां सभायाम् सहभागं कृतवन्तः।शनिवासरे प्रधानः दीघाविधानसभा–क्षेत्रे गृहनिवासं प्रति प्रचारं कृतवन्तः। अस्य क्षेत्रस्य राजधानी–पट्नायां अन्तर्भवति, च राज्यस्य 243 विधानसभाक्षेत्रेषु अतीव महत्तमम् इति मन्यते।

---------------

हिन्दुस्थान समाचार