(अद्यतनम्) उन्मेषः 'एक भारत श्रेष्ठ भारत' इत्यस्य परिकल्पनां साकारीकरिष्यति : उपराष्ट्रपतिः
-तृतीय संस्करणे भारतेन सहिताः सम्मिलिताः 16 देशाः 550 तः अधिक प्रतिभागिनः पटना, 28 सितंबरमासः (हि.स.)।बिहारराजधानी–पट्नायां ज्ञानभवने, सम्राट अशोक कन्वेन्शनकेंद्रे आयोजिता एशियायाः महत्तमं साहित्योत्सवः ‘उन्मेष’ रविवासरे उपराष्ट्रपति सीपी राधाकृष्ण
उपराष्ट्रपति पटना में उन्मेष कार्यक्रम को सम्बोधित करते हुए


-तृतीय संस्करणे भारतेन सहिताः सम्मिलिताः 16 देशाः 550 तः अधिक प्रतिभागिनः

पटना, 28 सितंबरमासः (हि.स.)।बिहारराजधानी–पट्नायां ज्ञानभवने, सम्राट अशोक कन्वेन्शनकेंद्रे आयोजिता एशियायाः महत्तमं साहित्योत्सवः ‘उन्मेष’ रविवासरे उपराष्ट्रपति सीपी राधाकृष्णणस्य गरिमामयी उपस्थितौ समापितः। अस्मिन अवसरि उपराष्ट्रपतिः उक्तवन्तः— “उन्मेषः ‘एकभारतश्रेष्ठभारत’ इत्यस्य परिकल्पनां साकारितवान्।”

उपराष्ट्रपतिः उक्तवान् — “एतत् मम सौभाग्यं यत् अहं संस्कृति, साहित्यज्ञानभूमौ स्थित्वा भवताम् सम्बोधनं कुर्वे। अंतरराष्ट्रीयसाहित्योत्सवः उन्मेषः विभिन्नभाषासु बन्धनभङ्गं कृत्वा श्रेष्ठसाहित्येन परिचितिं दत्तवान् स्मरणीयावसररूपेण।”ते अत्र भाषायाः मंत्रालयं प्रशंसनीयं उक्तवन्तः, यस्य साहाय्येण एतेषां भाषाणां जनाः अन्यदेशीयजनैः च संयोजिता।उपराष्ट्रपतिः उक्तवान् — “युरोपे कदाचित् कस्चन मम समक्ष भारतस्य भाषाईएकत्वे आश्चर्यं व्यक्त्य, कथयत् कथं सम्भवति। अहं प्रत्युत्तरं दत्तम्— वयं सर्वे भारतवासिनः केवलं भाषया न, धर्मेण अपि सम्बन्धिताः। उन्मेषः ‘एकभारतश्रेष्ठभारत’ इत्यस्य परिकल्पनां सुशोभितरूपेण साकारितवान्।”ते उक्तवन्तः यत् आगामकाले अस्माकं नूतना पीढी, अन्यलेखकाः, चिन्तकाः च एतत् प्रेरणां गृह्णन्तु, उत्तमसाहित्यरचनायै उत्साहिताः स्युः।

उपराष्ट्रपतिः बिहारभूमौ जन्मिता माता सीता, भगवान् बुद्ध, महावीर, नालंदा विश्वविद्यालयः, विक्रमशिला विश्वविद्यालयः च उल्लेख्य— एते भारतं विश्वगुरु–पदं प्रदातुं महत्वपूर्णं योगदानं दत्तवन्तः। ते नालंदायाः पुनः उद्घाटनस्मरणे हर्षं व्यक्तवन्तः।

उपराष्ट्रपतिः उक्तवन्तः— “बिहार माता सीताया जन्मभूमिः, शताब्दीनां यावत् विश्वं प्रेरयन्ती पवित्रभूमिः। एषः मम प्रथमः बिहारदौःरः, पवित्रभूमेः अंशं भूत्वा गर्वानुभूति:। माता सीता साहसं धैर्यं च जीवित्वा सम्पूर्णं विश्वं प्रेरितवन्ति। एषा शिक्षां अस्माभिः अपि संघर्षे अग्रे गत्वा शक्तिं प्रदत्ते।”

ते उक्तवन्तः— “बिहारः शताब्दीनां यावत् क्रान्तिकारिणां केन्द्रम्। अहं अपि 19 वर्षेऽवस्थायाम् जयप्रकाश नारायणस्य संपूर्णक्रान्त्याः भागी भूत्वा स्म।” छठ–पर्वस्य उल्लेखं कृत्वा ते उक्तवन्तः— “एषः पर्वः अस्माकं संस्कृतेः विशिष्टता दर्शयति, यत्र उदितसूर्यसहित अस्तमितसूर्यस्य अपि पूजां कृत्यते।”

पट्नायां आयोजिते समारोहे बिहार–राज्यपालः आरिफ़ मोहम्मदखान, बिहार–उपमुख्यमन्त्री विजयकुमारसिन्हा, पर्यटनमन्त्री राजूकुमारसिंह, साहित्यअकादेम्याः अध्यक्षः माधवकौशिकः, उपराष्ट्रपतिसचिवः अमितखरे, संस्कृति मंत्रालयस्य सचिवः भारत सरकार विवेकअग्रवालः च मञ्चे उपस्थिताः।

अद्य 19 सत्रेषु 112 साहित्यकाराः भागं गृह्णीत। प्रमुखसत्राणि— भारतस्य लोकसाहित्यं, मिथकं यथार्थं च शहरीअसंबद्धता, कालजयी मध्यकालीन–आधुनिकभारतीयसाहित्ये व्यंग्य, साहित्यं पर्यावरणशास्त्रभाषा, भारतीयबालसाहित्ये विविधतायाः चित्रणं, इत्यादयः। कथाकाव्यपाठस्य 11 सत्राणि अपि आयोजिता।

अद्य कार्यक्रमस्य मुख्यः आकर्षणम्— प्रख्यातअभिनेता अमोलपालेकर–संध्यागोखले संवादः, ग्रेमीपुरस्कारविजेता रिकी केजस्य संगीतप्रस्तुति च। एषः अंतरराष्ट्रीयोत्सवः पूर्वमेव शिम्ला–भोपाले आयोजिता।

---------------

हिन्दुस्थान समाचार