जलप्लावनेन पीड़ित जिलासु सचेतैः भूत्वा सहयोगकार्यं करणीयम् : मुख्यमंत्री
मुंबई, 28 सितंबरमासः (हि.स.)। महाराष्ट्रस्य मुख्यमंत्री देवेंद्र फडणवीसः रविवासरे मुम्बईमध्ये महाराष्ट्रस्य मराठवाड़ा विभागस्य अष्ट जिलानां बाढग्रस्तानां जिलाधिकारिभ्यः दूरवाणीसम्पर्केण अभिगच्छन्। ते सर्वेभ्यः प्रभावितेभ्यः वृद्धिशः साहाय्यं कर्तुं
जलप्लावनेन पीड़ित जिलासु सचेतैः भूत्वा सहयोगकार्यं करणीयम् : मुख्यमंत्री


मुंबई, 28 सितंबरमासः (हि.स.)।

महाराष्ट्रस्य मुख्यमंत्री देवेंद्र फडणवीसः रविवासरे मुम्बईमध्ये महाराष्ट्रस्य मराठवाड़ा विभागस्य अष्ट जिलानां बाढग्रस्तानां जिलाधिकारिभ्यः दूरवाणीसम्पर्केण अभिगच्छन्। ते सर्वेभ्यः प्रभावितेभ्यः वृद्धिशः साहाय्यं कर्तुं आज्ञां दत्तवन्तः। किन्तु सतर्कता अपि अतीव आवश्यकी।

मुख्यमंत्री उक्तवान् यज्जलप्लावनेन ग्रस्तेषु प्रदेशेषु सर्वेषां प्रकारेण राहत-बचावकार्यं क्रियते, कस्यापि कष्टं न भवेत्, प्रभावितेभ्यः भोजन-पानव्यवस्था च सम्यक् भवेत्।

मुख्यमंत्री सचिवालयस्य सूत्रैः रविवासरे पत्रकारेभ्यः उक्तं – मुख्यमंत्री छत्रपति संभाजीनगर, बीड, हिंगोली, जालना, लातूर, नांदेड़, धाराशिव, परभणी, सोलापुर च जिलाधिकारिभ्यः स्वयम् दूरवाणीसम्पर्केण अभिगच्छन्, राहतकार्यस्य स्थितिं समीक्ष्य, प्रतिप्रदेशे राहत-बचावकार्यस्य निरीक्षणं कृतवन्तः तथा केचन सुझावाः अपि प्रदत्ताः।

ते रक्षणशिविरेषु भोजनं, जलं, स्वास्थ्यसुविधाः च सम्यक् व्यवस्थिताः स्युः इति आदेशं दत्तवन्तः। केषुचित् जिलेषु चारेऽल्पता अस्ति, अतः तत्कालं चारा उपलभ्यते इति आदेशं अपि दत्तम्।

सर्वेभ्यः नागरिकेभ्यः अपि उक्तं – वर्षायाः कारणेन बन्धेभ्यः जलप्रवाहः अधिकः भविष्यति, अतः पूर्वमेव सुरक्षितस्थाने गत्वा स्थितिं रक्षितुं यतन्तु।

मुख्यमंत्री देवेंद्र फडणवीसः अपि निर्दिष्टवान् – सर्वे अधिकारी प्रत्यक्षे फील्डे गत्वा कार्यं कुर्वन्तु, बाढग्रस्तेषु प्रदेशेषु लोकाभ्यः सर्व प्रकारेण सुविधा प्रदत्तव्या।

उल्लेखनीयम् – मराठवाड़ा विभागस्य अनेके जिले बाढेः प्रभावेण ग्रस्ताः। एतेषु जिलासु दिवसानां अविरतः वर्षा तथा जलाशयानां जलं नद्याः प्रवाहितम् इत्यस्य कारणेन जलस्तरः वृद्धः अभवत्, बाढा उत्पन्ना।

एतेषु गृहे स्थापितानि सामानानि नष्टानि, फलानि अपि विनष्टानि अभवन्। मुख्यमंत्री अद्यतनकाले एतत् निरीक्ष्य, तत्कालं राहत-बचावकार्यं निरन्तरं कुर्वीत इति आदेशं दत्तवान्।

---------------

हिन्दुस्थान समाचार