महाराष्ट्रस्य संभाजीनगरे जलप्लावनस्य संकटः निरंतरं, 400 परिवाराः स्थानांतरिताः
-संरक्षक मंत्री संजय सिरसाटः अकरोत् जलप्लापनग़्रस्तानां क्षेत्राणां भ्रमणम् मुंबई, 29 सितंबरमासः (हि.स.)। महाराष्ट्रराज्यस्य मराठावाड् विभागे संभाजीनगरनगरस्य क्षेत्रे गतद्वयोः दिनयोः बाढः अत्यन्तः व्याप्तः। भिवग्राम्, नारायणग्राम् च सहितानि द्वादश ग
महाराष्ट्रस्य संभाजीनगरे जलप्लावनस्य संकटः निरंतरं, 400 परिवाराः स्थानांतरिताः


-संरक्षक मंत्री संजय सिरसाटः अकरोत् जलप्लापनग़्रस्तानां क्षेत्राणां भ्रमणम्

मुंबई, 29 सितंबरमासः (हि.स.)।

महाराष्ट्रराज्यस्य मराठावाड् विभागे संभाजीनगरनगरस्य क्षेत्रे गतद्वयोः दिनयोः बाढः अत्यन्तः व्याप्तः। भिवग्राम्, नारायणग्राम् च सहितानि द्वादश ग्रामाणि बाढजलैः परिवेष्टितानि सन्ति, यस्मात् कृष्यः च करोडाणां रूप्यकाणां सम्पत्तिश्च नष्टा अभवत्। सोमवासरे प्रातःकाले जिल्लाप्रशासनस्य दलः चतुरशतस्य समीपे कुलपरिवारान् सुरक्षितस्थले स्थानान्तरीकृतवान्। जिल्लायाः संरक्षकमन्त्री श्री संजय सिरसाट् जनान् संयमधारणायै आवाहनं कृतवान्।

संरक्षकमन्त्री श्री संजय सिरसाट् तथा विधायकः श्री रमेश बोरनारे अद्य बाढग्रस्तानि वैजापुरम्, भिवग्राम्, नारायणग्राम् इत्यादीनि ग्रामाणि नाव्या प्रविष्ट्वा निरिक्षितवन्तः। ततः संजय सिरसाट् पत्रकारेभ्यः उक्तवान् यत् जिल्लाप्रशासनस्य प्रयासेण बाढजलेन परिवेष्टितेषु ग्रामेषु शासकीयसहायः प्रदत्तुं प्रवृत्तः अस्ति। बाढायाः परिणामतः जनानां गृहेषु जीवनावश्यकवस्तूनि नष्टानि सन्ति। तस्मात् सरकारतः प्रभावितेभ्यः जनैः जीवनावश्यकवस्तूनि प्रदत्तुं प्रयत्नः क्रियते। बाढायाम् अन्तर्गतजनान् शीघ्रं रक्षitum हेलिकॉप्टरव्यवस्था अपि क्रियते।

सिरसाट् उक्तवान् यत् मङ्गलवासरे कैबिनेट् सभायाम् बाढग्रस्तजनानां कृते साहाय्यनिर्णयः क्रियते।

स्थानीयसूत्राणि कथयन्ति यत् संभाजीनगरे गतचतुर्दिनाद् लगातारं प्रचण्डवृष्टिः जातः, यतः नगरे अनेके गृहाणि प्रवाहितानि, कृषकानां पशवः अपि बहमानाः। अपि च प्रचण्डवृष्ट्या नारंगीबन्धात् १६०० क्यूसेक् जलं विमोचितम्, यस्मात् जलप्रवाहे वृद्धेः सम्भावना अस्ति। अद्यतनकाले नगरे तथा तालुकायां समग्रे च प्रायः चतुरशतस्य समीपे कुलपरिवाराः स्थानान्तरीकृताः।

उपविभागाधिकारी डॉ. अरुण जरहाद् अनवरतं स्थितिरेव पालयन्ति, तथा तहसीलदारः सुनील सावन्त् नद्याः किनारे वसन्तीं जनान् सुरक्षितस्थले यान्ति। वैजापुर-विरगाँव पुलिसगश्तीदलः तथा वैजापुर नगरपालिकायाः कर्मचारी अपि सतर्काः सन्ति, च नागरिकान् अनवरतं सूचना-परिचयेन रक्षणकार्ये च प्रवृत्ताः।

---------------

हिन्दुस्थान समाचार