रामानुजगंजे 60 फुटमितो विनिर्मितो विशालकायो रावणः, अंतिम रूपं ददति निर्मातारः, वृष्ट्या पुतलिकादहने प्रातिकूल्यस्य संभावना
बलरामपुरम्, 29 सितंबरमासः (हि.स.)। शारदीयनवरात्रस्य अनन्तरं दशमे दिने असुरेभ्यः सज्जनानां विजयस्य उत्सवः विजयादशमी इति प्रसिद्धः आचर्यते। अस्मिन् वर्षे विजयादशमी २ अक्टोबर मासस्य दिने भविष्यति। बलरामपुरजिले रामानुजगञ्जे अनेकेषु वर्षेषु दशहरे अस्मिन्
रामानुजगंज में 60 फुट का बन रहा विशालकाय रावण, अंतिम रूप दे रहे कारीगर, बारिश से पुतला दहन पर खलल पड़ने की संभावना


रामानुजगंज में 60 फुट का बन रहा विशालकाय रावण, अंतिम रूप दे रहे कारीगर, बारिश से पुतला दहन पर खलल पड़ने की संभावना


बलरामपुरम्, 29 सितंबरमासः (हि.स.)।

शारदीयनवरात्रस्य अनन्तरं दशमे दिने असुरेभ्यः सज्जनानां विजयस्य उत्सवः विजयादशमी इति प्रसिद्धः आचर्यते। अस्मिन् वर्षे विजयादशमी २ अक्टोबर मासस्य दिने भविष्यति। बलरामपुरजिले रामानुजगञ्जे अनेकेषु वर्षेषु दशहरे अस्मिन् महोत्सवे रावणदहनं क्रियते। तस्य समारोहस्य सज्जीकरणानि अधुना प्रचण्डेन वेगेन प्रवर्तमानानि सन्ति।

बलरामपुरजिलस्य रामानुजगञ्जस्थिते उच्चप्राथमिकविद्यालयक्रीडाङ्गणे अनेकेभ्यः वर्षेभ्यः परम्परागतरीत्या रावणदहनं भवति। अस्मिन् वर्षे षष्ट्यधिकफूट्-उच्चः रावणस्य पुतलो बंगालीशिल्पिभिः निर्मीयते। तम् दृष्टुम् रामानुजगञ्जात् आरभ्य समीपग्रामेभ्यः सहस्रशः जनाः आगच्छन्ति। अस्मिन् समये पुलिसप्रशासनं कठोरं सुरक्षा-विन्यासं करोति।

शिल्पी सुबलः बंगाली नामकः आह— “अत्र वयं १०-१५ वर्षेभ्यः रावणस्य पुतलं निर्मामः। रावणस्य निर्माणे बांसु, कण्टकाः, सुतली, रज्जवः, वस्त्राणि च प्रयुज्यन्ते। अस्मिन् वर्षे षष्ट्यधिकफूट्-दीर्घः रावणः निर्मीयते। निरन्तरं वर्षणं जातं, तस्मात् रावणस्य पुतलनिर्माणे महती बाधा जातवती।”

बलरामपुरजिले रामानुजगञ्जे द्वौ स्थले रावणदहनं क्रियते— उच्चप्राथमिकविद्यालयक्रीडाङ्गणे, राममन्दिरे च कन्हरनद्याः तीरे च। उभयत्र अपि महती भीड् दृश्यते। शारदीयनवरात्रे वर्षास्य छाया आसीत्। लोका वदन्ति— “रावणदहने वर्षणात् विघ्नः सम्भवति।”

---

हिन्दुस्थान समाचार