'भागवत चैप्टर 1: राक्षस' इत्यस्य टीज़रद्वारा दृष्टम् अरशद वारसेः नूतनदृश्यम्
बॉलीवूड्‌-अभिनेता अरशद् वार्सी इदानीं स्वस्य चलचित्रस्य जॉली एल् एल् बी ३ इत्यस्य विषये अतिव चर्चायाम् अस्ति, यस्मिन् सः अक्षयकुमारेन सह न्यायालय-नाटके दृश्यः भवति। दर्शकाणां कृते तस्य शैलीः अतीव प्रिया जाता। एतस्मिन्नेव काले अरशदः स्वस्य आगामिनं प्र
अरशद वारसी - फोटो सोर्स इंस्टाग्राम


बॉलीवूड्‌-अभिनेता अरशद् वार्सी इदानीं स्वस्य चलचित्रस्य जॉली एल् एल् बी ३ इत्यस्य विषये अतिव चर्चायाम् अस्ति, यस्मिन् सः अक्षयकुमारेन सह न्यायालय-नाटके दृश्यः भवति। दर्शकाणां कृते तस्य शैलीः अतीव प्रिया जाता। एतस्मिन्नेव काले अरशदः स्वस्य आगामिनं प्रकल्पं प्रति अपि समालोचनेषु आगतः। शीघ्रमेव सः भागवत् चैप्टर् १: राक्षस इति चलचित्रे नवेन, शक्तेन च रूपेण दृश्यः भविष्यति।

अस्य चलचित्रस्य निर्देशनं अक्षय-शेरे नाम्ना कृतम् अस्ति, निर्माणस्य दायित्वं च ज्योति-देशपाण्डे स्वीकृतवती। चलचित्रस्य प्रथमः टीज़रः अद्यतनकाले निर्मातृभिः प्रकाशितः, यस्य प्रेक्षकैः उत्कृष्टः प्रतिसादः लब्धः। अस्य टीज़रस्य कारणेन चलचित्रे विषये जिज्ञासा उत्साहश्च बहुगुणं वर्धितौ।

भागवत् चैप्टर् १: राक्षस इत्यस्मिन् अरशद् वार्सी विश्वास-भागवत् इति नाम्ना पुलिस्-अधिकाऱिणं रूपं धारयति। टीज़रे तस्य सः प्रचण्डः रूपः प्रेक्षकान् विस्मययति। कथा अपि एका सत्य-घटनायाः प्रेरणया विरचिता, यत्र अपराधः, रोमाञ्चः, थ्रिल्ल् इत्येतयोः अद्भुतं मिश्रणं दृश्यं भविष्यति।

अस्य चलचित्रस्य आकर्षकः घोषवाक्यः एवमस्ति— “यदा शिकारी रक्षकं प्राप्नोति, तदा एव वास्तविकं क्रीडनं आरभते।”

एषः चलचित्रः प्रत्यक्षं ओटीटी-मञ्चे ZEE5 नाम्नि प्रदर्शितः भविष्यति। तु अद्यापि तस्य आधिकारिकः प्रकाशनदिनाङ्कः न ज्ञातः, परन्तु शीघ्रमेव लोकेषु आगमिष्यतीति अपेक्षा।

अरशदेन सह अस्मिन् चलचित्रे जितेन्द्रः कुमारः, आयशा कडुस्कर इत्येतेऽपि प्रमुखाः भूमिकाः धारयिष्यन्ति। एषां सन्निधिना कथा गाम्भीर्यं रोचकत्वं च लभते।

भागवत् चैप्टर् १: राक्षस इत्यस्य दर्शनात् स्पष्टं दृश्यते यत् एषः चलचित्रः अरशद् वार्सेः चलचित्र-जीवने पुनरपि एकः महत्वपूर्णः सोपानः भविष्यति। यत्र जॉली एल् एल् बी ३ इत्यस्मिन् सः हास्येन न्यायालय-नाटकेन च प्रेक्षकाणां हृदयं जितवान्, तत्र अस्मिन् नूतने चलचित्रे तस्य एक्शन्-प्रधानं तीव्रं रूपं च तस्य भक्तेभ्यः महत् आश्चर्यं भविष्यति।

--------------

हिन्दुस्थान समाचार