Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 29 सितंबरमासः (हि.स.)।
बिहारराज्ये सोमवासरे रेलविभागात् महती सौगात् प्राप्ता। रेलमन्त्री अश्विनी वैष्णवः दूरसंवादद्वारा (वीडियो कॉन्फ़्रेंसिंग) द्वारा त्रयो अमृत भारत एक्सप्रेस तथा चतुर् नवानि पैसेंजर् रेलयानानि हरितपल्लकेन प्रस्थापयित्वा शुभारम्भम् कृतवन्तः। नवानि रेलयानानि उद्घाटनेन बिहारस्य सम्पर्कः न केवलं उत्तरभारतः किन्तु दक्षिणभारतः अपि दृढः भविष्यति।
रेलमन्त्री वैष्णवः दरभङ्गा–अजमेर् (मदार्), मुजफ्फरपुर्–हैद्राबाद् (चर्लपल्ली) तथा छपरा–दिल्ली (आनन्द विहार् टर्मिनल्) मध्ये अमृत भारत एक्सप्रेस रेलयानानि हरितपल्लकेन प्रस्थापयित्वा उद्घाटितवन्तः। अस्य मध्ये मुजफ्फरपुर्–चर्लपल्ली एक्सप्रेस दक्षिणभारतम् गच्छति प्रथमम् अमृत भारत रेलयानम् अस्ति। छपरा–दिल्ली अमृत भारत एक्सप्रेस बिहारस्य षष्ठी रेल् यानम् अस्ति या दिल्लीं प्रत्यक्षं योजयति। एतेन यात्रिभ्यः शीघ्रं, सुरक्षितं च सुखदं यात्रानुभवः भविष्यति।
अमृत भारत एक्सप्रेस भारतीयरेलद्वारा स्वदेशी तन्त्रज्ञानेन विकसितम्। तस्मिन् सेमी-ऑटोमैटिक् कपलर्, फायर् डिटेक्शन् प्रणाली, सील्ड् गैंगवे तथा टॉक-बैक् यूनिट् इत्यादयः आधुनिकाः सुविधाः सम्मिलिताः। प्रथमवारं गैर-एसी डिब्बेषु अपि उन्नत सुरक्षा तन्त्रज्ञानम् स्थाप्यते। वैष्णवः उक्तवान् यत् एषा रेल् न केवलं किफायती तथा शीघ्रयात्रायै साधनम्, किन्तु रेलस्य आधुनिकीकरणस्य प्रतीकः अपि अभवत्।
तत्क्षणं च सर्वसामान्यजनानाम् आवश्यकतां दृष्ट्वा चतुर् नवानि पैसेंजर् रेलयानानि अपि आरभ्यन्ते। एतेषु पटना–बक्सर्, झाझा–दानापुर्, पटना–इसलामपुर् तथा नवादा–पटना पैसेंजर् रेलयानि सम्मिलितानि। नवादा–पटना रेल् नवीना शेखपुरा–बारबिघा–बिहारशरीफ् रेलमार्गेण प्रस्थितुं यथासम्भवम्। एतत् बारबिघा तथा अस्थावां क्षेत्रे दीर्घकालीनं याचिताः आवश्यकता पूरयिष्यति। पटना–इसलामपुर् रेल् जटदुमरी–फज़लचक–टॉप् सरथुआ–दनियावां मार्गेण गमिष्यति, यस्मात् अस्मिन क्षेत्रे प्रथमवारं यात्रायाः सुविधा लभ्यते। पटना–बक्सर् पैसेंजर् रेल् दानापुर् तथा आरा मार्गेण गमिष्यति। झाझा–दानापुर् पैसेंजर् रेल् जमुई, किउल्, बख्तियारपुर् तथा फतुहा मार्गेण पटना आगमिष्यति। एतेषां रेलयानानाम् संचालनम् प्रदेशस्य विभिन्नजिलानां यात्रिभ्यः सुगमम् तथा किफायतीं यात्रा-सुविधां प्रदास्यति।
वैष्णवः उक्तवान् यत् २०१४ पूर्वं बिहारराज्ये रेलविभागस्य बजट् केवलं १००० करोड़् रूप्यकाणि आसन्, अद्य च एषः १०,००० करोड़् रूप्यकाणि प्राप्तः। प्रधानमन्त्रिणः नरेन्द्रमोदि नेतृत्वे बिहारराज्ये एकलक्षकोटि रूप्यकाणां रेलपरियोजनाः सञ्चालिताः। राज्यस्य रेल् नेटवर्क् शतप्रतिशतं विद्युतीकृतम्, तथा १८९९ किलोमीटर् नवीनम् ट्रैक् स्थापिता। पूर्वं केवलं किञ्चित् परियोजनाः पूर्णं जायमानाः, किन्तु अद्य लम्बितकार्याणि शीघ्रं पूर्णानि। बहवः नूतनसर्वेक्षणानि कृतानि, नवानि परियोजनाः प्रस्तावितानि।
राज्ये १४ युगलं वंदे भारत एक्सप्रेस (२८ सेवाः) २५ जिलान् योजयति। १० जोड़ी अमृत भारत एक्सप्रेस (२० सेवाः) २८ जिलान् योजयन्ति। एकजोड़ी नमो भारत ट्रेन अपि बिहारराज्ये सञ्चाल्यते।
वैष्णवः उक्तवान् यत् आगामीः छठ् तथा दीपावली महोत्सवाय १२,००० विशेष रेलयानानां सञ्चालनाय योजनां कृतवन्तः। एतेषु १०,५०० रेलयानां अधिसूचना पूर्वमेव प्रदत्ताः। गतवर्षे ७,५०० विशेष रेलयानानि सञ्चालितानि। तदनन्तरं १५० रेलयानि अनारक्षितानि स्थाप्यन्ते, यथा क्षेत्रे याचिका वर्धनाय शीघ्रं तत्र तैनाताः स्युः।
अस्मिन् अवसरे वैष्णवः बिहारराज्यस्य मुख्यमंत्री नीतीश्कुमारस्य पूर्वकाले स्मृत्याः, यः रेलविकासस्य आधारं स्थापितवान्। तथापि मध्यकाले रेलविभागः उपेक्षितः अभवत्। मोदी-सर्वकारे रेलविभागः नूतनं ऊर्जा तथा दिशा प्राप्तवान्।
रेलमन्त्री विश्वासं व्यक्तवन्तः यत् नवानि अमृत भारत तथा पैसेंजर् रेलयानानि बिहारराज्ये व्यापार, पर्यटन तथा रोजगारसन्धीनां वृद्धिम् अनयिष्यन्ति। एतत् प्रदेशस्य आर्थिकविकासस्य वेगं वर्धयिष्यति तथा “विकसित बिहारात् विकसित भारतम्” इति दृष्टेः कार्यं साधयिष्यति।
------------
हिन्दुस्थान समाचार