कांग्रेसपक्षः अकरोत् भाजपा नेतरि प्रिंटू महादेवे प्रक्रियापेक्षाम्
नवदिल्ली, 29 सितंबरमासः (हि.स.)।कांग्रेस् राष्ट्रपतिसभासदः इमरानः प्रतापगढ़ीः एक्स् नाम्नी माध्यमे एकं दृश्यम् (वीडियो) प्रकाशित्य उक्तवान् यत् एकस्मिन् मलयालम् दूरदर्शनच्यानले चर्चायां भाजपा नेतृ प्रिंटू महादेवः राहुलगान्धीं प्रति बाणमार्गेण हिंसाप्
राहुल गांधी


नवदिल्ली, 29 सितंबरमासः (हि.स.)।कांग्रेस् राष्ट्रपतिसभासदः इमरानः प्रतापगढ़ीः एक्स् नाम्नी माध्यमे एकं दृश्यम् (वीडियो) प्रकाशित्य उक्तवान् यत् एकस्मिन् मलयालम् दूरदर्शनच्यानले चर्चायां भाजपा नेतृ प्रिंटू महादेवः राहुलगान्धीं प्रति बाणमार्गेण हिंसाप्रदर्शनस्य धमकिं दत्तवान्। सः प्रश्नं उत्तिष्ठापयति यत् किम् राहुलगान्धीणां कृते अपि तादृशं षड्यन्त्रं रच्यते यथा महात्मा गान्धी तथा इन्दिरा गान्धीणां कृते अभवत्।

सांसदः प्रतापगढ़ीः प्रधानमन्त्रिणः श्री नरेन्द्रमोदि तथा केन्द्रीयगृहमन्त्रिणः श्री अमितशाहं प्रति पृच्छति यत् विपक्षनेतः सुरक्षा प्रति अस्मिन प्रकारेण विलासः कथं क्रियते। सः भाजपााध्यक्षः जेपी नड्डा प्रति महादेवान् प्रति कठोरकर्मणि प्रवर्तनाय आवाहनं कृतवान्।प्रतापगढ़ीः उक्तवान् यत् सम्पूर्णः देशः अस्य धमक्याः विषयं मौनतः गृह्णाति, यदा च टीवी चर्चायां उपस्थितः भाजपा नेता निर्विभ्रमेन एतत् वक्तव्यं दत्तवान्। सः उक्तवान् यत् गरीबाणां, पिछडितानां च वंचितानां स्वरं प्रबलतया उद्घोषयन्तं राहुलगान्धीं मार्गे निवारयितुं षड्यन्त्रं रच्यते।कांग्रेस् प्रवक्ता पवनः खेड़ा एक्स् माध्यमे लिखितवान् यत् विपक्षदले विचारधारायाम् पराजयं प्राप्नोति, तेषां कार्यकर्तारः शारीरिकहिंसां आश्रयन्ते। पूर्वं गोदसे महात्मा गान्धीणां हतिं कृतवान्, अद्य च भाजपा नेता राहुलगान्धीं मारणस्य धमकिं ददाति। एषः लाखानां गरीबानां, हाशियायां पतितानां च कमजोरवर्गस्य स्वरस्य दमनस्य महत् षड्यन्त्रम्।पूर्वमेव कांग्रेस् संगठनमहासचिवः केसी वेणुगोपालः केन्द्रीयगृहमन्त्रिणः अमितशाहं पत्रं लिखित्वा त्वरितकर्मणि प्रवर्तनाय आवाहनं कृतवान्। सः एतत् “यथायुक्तविचारेण प्रदत्तधमकी” इत्युच्यते, तथा राहुलगान्धीणां सुरक्षा कृते गंभीरसङ्कटमिति उक्तवान्।वेणुगोपालः उक्तवान् यत् एतेषां शब्दानां प्रभावतः विपक्षनेतानां तथा नागरिकाणां मूलभूतसुरक्षा आश्वासनानि अपि संशयार्हाणि स्युः। सः लिखितवान् यत् तेन अनेकपत्राणि सीआरपीएफ् संस्थायै प्रेषितानि सन्ति तथा राहुलगान्धीणां सुरक्षा विषयकं पूर्वमेव चिन्ता व्यक्ता। सः उक्तवान् यत् पार्टीाध्यक्षः मल्लिकार्जुनः खरगे प्रतिपत्रं राहुलगान्ध्यै लिखितं च मीडिया मध्ये लीक् अभवत्, यस्मात् एतेषु प्रयोजनस्य विषये प्रश्नाः उद्भवन्ति। एतत् निन्दनीयम्।उल्लेखनीयम् यत् भाजपा नेता प्रिंटू महादेवः मलयालम् दूरदर्शनच्यानले चर्चायां उक्तवान् यत् राहुलगान्धीं छात्यामध्ये बाणेन मारिता भविष्यति। महादेवः लद्दाख् हिंसाविषये चर्चायां सहभागी अभवत्। महादेवः अखिलभारतीयविद्यार्थीपरिषदेः केरल्याः राज्याध्यक्षः पूर्वमेव आसन्।

---------------

हिन्दुस्थान समाचार