दुर्गा पूजा पंडालानां स्वच्छतायै बीएमसी अकरोत् 300 अतिरिक्ताः स्वच्छताकर्मिणः
भुवनेश्वरम्, 29 सितंबरमासः (हि.स.)। आगामी दुर्गा-पूजोत्सवे राजधान्यां स्वच्छता कर्तुं भुवनेश्वरनगरनिगमे (B.M.C.) ३०० अतिरिक्त-सफाईकर्मिणः नियोजिताः। एते वर्तमानस्य २,००० कर्मिणः अतिरिक्ताः सन्ति। निगमस्य उद्देश्यः यत् पूजा-पण्डालाः च तेषां आसपासस्य
दुर्गा पूजा पंडालानां स्वच्छतायै बीएमसी अकरोत् 300 अतिरिक्ताः स्वच्छताकर्मिणः


भुवनेश्वरम्, 29 सितंबरमासः (हि.स.)।

आगामी दुर्गा-पूजोत्सवे राजधान्यां स्वच्छता कर्तुं भुवनेश्वरनगरनिगमे (B.M.C.) ३०० अतिरिक्त-सफाईकर्मिणः नियोजिताः। एते वर्तमानस्य २,००० कर्मिणः अतिरिक्ताः सन्ति। निगमस्य उद्देश्यः यत् पूजा-पण्डालाः च तेषां आसपासस्य क्षेत्राणि च सम्पूर्ण उत्सवकाले स्वच्छं स्थितिं प्राप्नुयुः।

B.M.C. द्वारा पूजा-पुष्पकचरेन निपटनाय लघुवाहनानि प्रयुक्तानि, ये कचरं प्रत्यक्षं प्रसंस्करण-इकाई पर्यन्तं वहन्ति। भीड् च कचरेण मात्रा विचार्य, महती वाहनानि अपि तत्र नियोज्यन्ते।

निगमस्य संयुक्तायुक्तः कैलाशचन्द्रदासः उक्तवान् यत् नगरस्य १७१ पण्डालानाम् मध्ये अधिकांशे द्वौ सफाईकर्मिणौ नियोजितः भविष्यतः, लघु-पण्डालेषु एकः कर्मी प्रतिपण्डाले स्थाप्यते। एते दलाः पण्डालानि च खाद्यशालाः च आसपास नियमित-सफाईं करिष्यन्ति। निगमस्य ‘जीरो-वेस्ट’ नीत्या कस्यापि स्थले कचरं संचयितुं न दत्तम्।

निगमे पूजा-समितिषु निर्देशितम् यत् पण्डालानां समीपे डस्टबिनानि स्थाप्यन्ताम्। तथैव खाद्यशालाः-विपण्यः च स्वस्य अवकरं स्थापयितुं निर्देशिताः। सफाईकर्मिणः एतेषु डस्टबिनेषु संचितमवकरं संकल्य निर्धारितेषु वाहनेषु स्थापयिष्यन्ति।

B.M.C. उक्तवान् यत् एते सक्रियाः उपायाः श्रद्धालुभ्यः च नागरिकेभ्यः च उत्सवकाले स्वच्छं सुरक्षितं च वातावरणं सुनिश्चितं करिष्यन्ति।

--------------

हिन्दुस्थान समाचार