Enter your Email Address to subscribe to our newsletters
ढाका, 29 सितंबरमासः (हि.स.)
बाङ्ग्लादेशस्य सेनया अतिरात्रे एतत् तथ्यमुपस्थापितं यत् खगराछारी-जिले गुइमारा-उपजिलायाम् स्थितिः नियन्त्रणस्य अन्तर्गतं प्राप्ता। तथापि केषुचित् प्रदेशेषु तदानीं अपि अशैवः विद्यते स्म। अशान्तेः कारणेन प्रभावितप्रदेशे अर्धसैनिकबलस्य दलानि नियोजिताः। सेना सद्यस्कप्रसङ्गेषु विस्तीर्णं राजकीयवक्तव्यं प्रकाशितवती, यस्मिन् उक्तं यत्— “एषा मजहबी-कलहः पूर्वनियोजिता-षड्यंत्रस्य परिणामः।”
ढाका-ट्रिब्यून नामकपत्रिकायाः वार्तायां प्रकाशितं यत् खगराछारी-जिले गुइमारा-उपजिलायाम् शनिवासरे रविवासरे च या हिंसा जातास्ति, सा नियोजित-सडयन्त्रस्य फलम्।
वक्तव्ये उच्यते— १९ सितम्बरदिनाङ्के मोटरसाइकिलारोहिणः मामूननामकस्य वधात् अनन्तरं तणावः वर्धितः। ततः परं संयुक्तजनलोकतान्त्रिकमञ्चः इत्यस्य गटस्य सहयोगिनः च संघटनानि दिघिनाला-रंगमतीप्रदेशयोः साम्प्रदायिकद्वन्द्वं प्रज्वालयितुं प्रयतितवन्तः। फलतः सुरक्षाबलेन सह संघर्षाः अभवन्। तेषु त्रयः जनाः मृताः, अनेके स्थानीयजनाः घायिताः च।बाङ्ग्लादेश् पारदर्शिता अन्ताराष्ट्रियम्
I इति संस्थया सूचितं यत्— अस्य घटनायाः विरोधे UPDF गटेन सहकार्यसंघटनैः च चट्टग्रामपर्वतप्रदेशेषु विविधाः यात्राः आयोज्यन्ते।
२३ सितम्बरस्य रात्रौ खगराछारीस्य सिंगिनाला-प्रदेशे एका विद्यालयकन्याया सह बलात्कारः जातः। ततः २४ सितम्बरसेना-सहाय्येन शायन-शील नामकः UPDF-संबद्धः व्यक्ति गिरफ्तारः। अस्यां घटनायां प्रतिकृत्य UPDF-संबद्धः PCP-नेता उखानु-मर्मा “जुम्मा छात्र जनता” इति बैनरेण मानव-शृंखलां आयोजयामास।
२५ सितम्बर-जिलायामर्धदिवसीय-हड़तालः अभवत्। बंगाली-भाषिणः समुदायाः लक्षीकृत्य अनेके भड़कावक-उत्तेजकवक्तव्यानि सोशल-मीडियायां प्रसरितानि। तस्मात् २६ सितम्बरखगराछारी-जिलायां पुनः तणावः जातः।
नाके-बन्द्याः समये केचन प्रदर्शनकर्तारः भ्रमणं कुर्वन्तं सैनिकदलम् उपरि शिलाः ईंटाश्च प्रक्षिप्तवन्तः, यस्मात् त्रयः सैनिकाः आहताः। तथापि सेना उकसनेनापि बलप्रयोगं न कृतवती। शनिवासरे UPDF गटः तस्य सहयोगिनः च संघटनानि विध्वंसककर्मभिः पुनः अशान्तिं प्रसारयितुं प्रयतितवन्तः। अस्य अशान्तेः कारणात् सम्पूर्णे खगराछारी-नगरपालिकाक्षेत्रे विधि-व्यवस्थायाः दशा विघटिता, तस्याः परिणतिः सांप्रदायिक-कलहे जातम्।
एतस्य प्रत्युत्तररूपेण जिलाप्रशासनं खगराछारी-गुइमारा-प्रदेशयोः धारा १४४ इत्यस्य प्रवर्तनं कृतवान्। तथापि रविवासरे जनाः ताम् उल्लङ्घ्य पुनः झडपम् अकरोत्।
प्रातः १०.३० वादनपर्यन्ते UPDF कार्यकर्तृभिः स्थानीय-बंगाली-निवासिभिः च संघर्षः अभवत्। सेना-योधाः हस्तक्षेपं कृतवन्तः, तदा तेषां उपरि अस्त्रैः, ईंटैः, गुलेलैः, दण्डैः च आक्रमणं जातम्। तत्र त्रयः अधिकारिणः सह दश योधाः आहताः।
एतस्मिन्नेव समये रामगढ़क्षेत्रे सरकारीयानानि विध्वस्तानि। ११.३० वादने UPDF (मुख्य) गटस्य सदस्याः शस्त्रप्रहारं कृतवन्तः। रामसू-बाजारस्य पश्चिमभागे गिरिशिखरात् स्वचालितास्त्रैः १००–१५० राउण्ड-गोलकाः प्रक्षिप्ताः।
सेनायाः एकं भ्रमणदलं तान् सशस्त्रान् आक्रमकान् अनुबन्धितम्। ततः UPDF कार्यकर्तृभिः रामसू-बाजारक्षेत्रे गृहेषु अग्निप्रज्वलनं कृतम्।
रामसू-आपण-गुइमारा-प्रदेशयोः अतिरिक्त-सैनिकाः नियोजिताः। अपराह्णे ४.३० वादने स्थितिः पुनः नियन्त्रणं प्राप्तवती।
सेना उक्तवती यत्— “अस्मिन् कालखण्डे UPDF गटेन सह तस्य सहयोगिनः च संघटनैः चट्टग्रामपर्वतीयप्रदेशं अस्थिरं कर्तुं व्यवस्थितरूपेण नारीणां विद्यालयकन्यानां च बाध्यसहभागिता कृतम्। साम्प्रदायिकद्वन्द्वं प्रज्वालयितुं बाह्य-आतङ्कवादिनः अपि आहूताः।”
सेना अस्मिन् १९ सितम्बरात् रविवासरान्तं याः घटनाः अभवन्, ताः सर्वाः महती सुनियोजित-सडयन्त्रस्य अंशः इति स्वीकृतवती।
द डेली स्टार नामकपत्रिकायाः वार्तायाम् उक्तम्— अधिकारसंघटनानि, सांस्कृतिक-राजनीतिकगटाश्च खगराछारी-जिलायाम् जातां हिंसां मृत्युघटनां च शीघ्रं अन्वेष्टुम् आह्वानं कृतवन्तः।
बाङ्ग्लादेश् पारदर्शिता अन्तर्राष्ट्रियेन प्रश्नः उत्थितः— “कस्य अपराधः अस्ति, यदि कन्यायाः क्रूरहम्स्यानन्तरं न्यायाय याच्यते?
TIB व्यापकन्यायिकपर्यवेक्षणं, बलात्कर्तॄणां कठोरदण्डं च याचितवान्।
“बांग्लादेश-नारी-परिषद्” च “बांग्लादेश-हिन्दू-बौद्ध-ईसाई-ओइक्या-परिषद्” इत्येताभ्यां खगराछारी-हिंसाया विरामः कर्तव्यः, अपराधिनः गृहीत्वा पीडितेभ्यः क्षतिपूर्ति-प्रदानं, घायितेभ्यः यथोचितचिकित्सायाः व्यवस्था च करणीय इति सरकारं प्रति आह्वानं कृतम्।
“बांग्लादेश-उदिचि-शिल्पिगोष्ठी” अपि उक्तवती यत् आक्रान्तकुटुम्बानां कृते सम्यक्-चिकित्सा, क्षतिपूर्ति, पुनर्वासः च अनिवार्यः।”
“नारीबाड़ी” इत्यस्य बैनरेण ८४ नारी-अधिकारकार्यकर्तारः घोषयामासुः— “बलात्कारिणां प्रति तत्क्षणं अभियोगः क्रियताम्, दण्डः च दातव्यः।” ते अपि अवदन्— “गतवर्षे खगराछारी-जिलायाम् सप्त आदिवासी-नार्यः बलात्कारस्य ग्रस्ताः अभवन्।”
“गणसंहति-आन्दोलनम्” अपि एतस्मिन्कारणे “सेना-पुलिसयोः भूमिकायाः अन्वेषणम्” अतीव आवश्यकम् इति प्रकटितवती।
---------------
हिन्दुस्थान समाचार