बांग्लादेशे हत्यायाः दुष्कर्मणश्च विरोधे रोषो जनेषु समुत्पन्नः, सेनायाः तथ्यं -'साम्प्रदायिकातंकषड्यत्रस्य परिणामः'
ढाका, 29 सितंबरमासः (हि.स.) बाङ्ग्लादेशस्य सेनया अतिरात्रे एतत् तथ्यमुपस्थापितं यत् खगराछारी-जिले गुइमारा-उपजिलायाम् स्थितिः नियन्त्रणस्य अन्तर्गतं प्राप्ता। तथापि केषुचित् प्रदेशेषु तदानीं अपि अशैवः विद्यते स्म। अशान्तेः कारणेन प्रभावितप्रदेशे अर्ध
बांग्लादेश के गुइमारा उपजिला के रामेसू बाजार में रविवार को दुकानों में आग लगा दी गई। लोगों ने सामूहिक बलात्कार के विरोध में नाकाबंदी की है। फोटो - ढाका ट्रिब्यून


ढाका, 29 सितंबरमासः (हि.स.)

बाङ्ग्लादेशस्य सेनया अतिरात्रे एतत् तथ्यमुपस्थापितं यत् खगराछारी-जिले गुइमारा-उपजिलायाम् स्थितिः नियन्त्रणस्य अन्तर्गतं प्राप्ता। तथापि केषुचित् प्रदेशेषु तदानीं अपि अशैवः विद्यते स्म। अशान्तेः कारणेन प्रभावितप्रदेशे अर्धसैनिकबलस्य दलानि नियोजिताः। सेना सद्यस्कप्रसङ्गेषु विस्तीर्णं राजकीयवक्तव्यं प्रकाशितवती, यस्मिन् उक्तं यत्— “एषा मजहबी-कलहः पूर्वनियोजिता-षड्यंत्रस्य परिणामः।”

ढाका-ट्रिब्यून नामकपत्रिकायाः वार्तायां प्रकाशितं यत् खगराछारी-जिले गुइमारा-उपजिलायाम् शनिवासरे रविवासरे च या हिंसा जातास्ति, सा नियोजित-सडयन्त्रस्य फलम्।

वक्तव्ये उच्यते— १९ सितम्बरदिनाङ्के मोटरसाइकिलारोहिणः मामूननामकस्य वधात् अनन्तरं तणावः वर्धितः। ततः परं संयुक्तजनलोकतान्त्रिकमञ्चः इत्यस्य गटस्य सहयोगिनः च संघटनानि दिघिनाला-रंगमतीप्रदेशयोः साम्प्रदायिकद्वन्द्वं प्रज्वालयितुं प्रयतितवन्तः। फलतः सुरक्षाबलेन सह संघर्षाः अभवन्। तेषु त्रयः जनाः मृताः, अनेके स्थानीयजनाः घायिताः च।बाङ्ग्लादेश् पारदर्शिता अन्ताराष्ट्रियम्

I इति संस्थया सूचितं यत्— अस्य घटनायाः विरोधे UPDF गटेन सहकार्यसंघटनैः च चट्टग्रामपर्वतप्रदेशेषु विविधाः यात्राः आयोज्यन्ते।

२३ सितम्बरस्य रात्रौ खगराछारीस्य सिंगिनाला-प्रदेशे एका विद्यालयकन्याया सह बलात्कारः जातः। ततः २४ सितम्बरसेना-सहाय्येन शायन-शील नामकः UPDF-संबद्धः व्यक्ति गिरफ्तारः। अस्यां घटनायां प्रतिकृत्य UPDF-संबद्धः PCP-नेता उखानु-मर्मा “जुम्मा छात्र जनता” इति बैनरेण मानव-शृंखलां आयोजयामास।

२५ सितम्बर-जिलायामर्धदिवसीय-हड़तालः अभवत्। बंगाली-भाषिणः समुदायाः लक्षीकृत्य अनेके भड़कावक-उत्तेजकवक्तव्यानि सोशल-मीडियायां प्रसरितानि। तस्मात् २६ सितम्बरखगराछारी-जिलायां पुनः तणावः जातः।

नाके-बन्द्याः समये केचन प्रदर्शनकर्तारः भ्रमणं कुर्वन्तं सैनिकदलम् उपरि शिलाः ईंटाश्च प्रक्षिप्तवन्तः, यस्मात् त्रयः सैनिकाः आहताः। तथापि सेना उकसनेनापि बलप्रयोगं न कृतवती। शनिवासरे UPDF गटः तस्य सहयोगिनः च संघटनानि विध्वंसककर्मभिः पुनः अशान्तिं प्रसारयितुं प्रयतितवन्तः। अस्य अशान्तेः कारणात् सम्पूर्णे खगराछारी-नगरपालिकाक्षेत्रे विधि-व्यवस्थायाः दशा विघटिता, तस्याः परिणतिः सांप्रदायिक-कलहे जातम्।

एतस्य प्रत्युत्तररूपेण जिलाप्रशासनं खगराछारी-गुइमारा-प्रदेशयोः धारा १४४ इत्यस्य प्रवर्तनं कृतवान्। तथापि रविवासरे जनाः ताम् उल्लङ्घ्य पुनः झडपम् अकरोत्।

प्रातः १०.३० वादनपर्यन्ते UPDF कार्यकर्तृभिः स्थानीय-बंगाली-निवासिभिः च संघर्षः अभवत्। सेना-योधाः हस्तक्षेपं कृतवन्तः, तदा तेषां उपरि अस्त्रैः, ईंटैः, गुलेलैः, दण्डैः च आक्रमणं जातम्। तत्र त्रयः अधिकारिणः सह दश योधाः आहताः।

एतस्मिन्नेव समये रामगढ़क्षेत्रे सरकारीयानानि विध्वस्तानि। ११.३० वादने UPDF (मुख्य) गटस्य सदस्याः शस्त्रप्रहारं कृतवन्तः। रामसू-बाजारस्य पश्चिमभागे गिरिशिखरात् स्वचालितास्त्रैः १००–१५० राउण्ड-गोलकाः प्रक्षिप्ताः।

सेनायाः एकं भ्रमणदलं तान् सशस्त्रान् आक्रमकान् अनुबन्धितम्। ततः UPDF कार्यकर्तृभिः रामसू-बाजारक्षेत्रे गृहेषु अग्निप्रज्वलनं कृतम्।

रामसू-आपण-गुइमारा-प्रदेशयोः अतिरिक्त-सैनिकाः नियोजिताः। अपराह्णे ४.३० वादने स्थितिः पुनः नियन्त्रणं प्राप्तवती।

सेना उक्तवती यत्— “अस्मिन् कालखण्डे UPDF गटेन सह तस्य सहयोगिनः च संघटनैः चट्टग्रामपर्वतीयप्रदेशं अस्थिरं कर्तुं व्यवस्थितरूपेण नारीणां विद्यालयकन्यानां च बाध्यसहभागिता कृतम्। साम्प्रदायिकद्वन्द्वं प्रज्वालयितुं बाह्य-आतङ्कवादिनः अपि आहूताः।”

सेना अस्मिन् १९ सितम्बरात् रविवासरान्तं याः घटनाः अभवन्, ताः सर्वाः महती सुनियोजित-सडयन्त्रस्य अंशः इति स्वीकृतवती।

द डेली स्टार नामकपत्रिकायाः वार्तायाम् उक्तम्— अधिकारसंघटनानि, सांस्कृतिक-राजनीतिकगटाश्च खगराछारी-जिलायाम् जातां हिंसां मृत्युघटनां च शीघ्रं अन्वेष्टुम् आह्वानं कृतवन्तः।

बाङ्ग्लादेश् पारदर्शिता अन्तर्राष्ट्रियेन प्रश्नः उत्थितः— “कस्य अपराधः अस्ति, यदि कन्यायाः क्रूरहम्स्यानन्तरं न्यायाय याच्यते?

TIB व्यापकन्यायिकपर्यवेक्षणं, बलात्कर्तॄणां कठोरदण्डं च याचितवान्।

“बांग्लादेश-नारी-परिषद्” च “बांग्लादेश-हिन्दू-बौद्ध-ईसाई-ओइक्या-परिषद्” इत्येताभ्यां खगराछारी-हिंसाया विरामः कर्तव्यः, अपराधिनः गृहीत्वा पीडितेभ्यः क्षतिपूर्ति-प्रदानं, घायितेभ्यः यथोचितचिकित्सायाः व्यवस्था च करणीय इति सरकारं प्रति आह्वानं कृतम्।

“बांग्लादेश-उदिचि-शिल्पिगोष्ठी” अपि उक्तवती यत् आक्रान्तकुटुम्बानां कृते सम्यक्-चिकित्सा, क्षतिपूर्ति, पुनर्वासः च अनिवार्यः।”

“नारीबाड़ी” इत्यस्य बैनरेण ८४ नारी-अधिकारकार्यकर्तारः घोषयामासुः— “बलात्कारिणां प्रति तत्क्षणं अभियोगः क्रियताम्, दण्डः च दातव्यः।” ते अपि अवदन्— “गतवर्षे खगराछारी-जिलायाम् सप्त आदिवासी-नार्यः बलात्कारस्य ग्रस्ताः अभवन्।”

“गणसंहति-आन्दोलनम्” अपि एतस्मिन्कारणे “सेना-पुलिसयोः भूमिकायाः अन्वेषणम्” अतीव आवश्यकम् इति प्रकटितवती।

---------------

हिन्दुस्थान समाचार