मुख्यमंत्री विष्णुदेव सायो जशपुर जिलायै अददात् उपहारं ,घोषणानुरूपम् अलभत सहमतिम्
एक करोड़ 65 लाख की लागत से बनेगा विश्राम गृह
मुख्यमंत्री विष्णुदेव सायो जशपुर जिलायै अददात् उपहारं ,घोषणानुरूपम् अलभत सहमतिम्


रायपुरम्, 29 सितंबरमासः (हि.स.)।

मुख्यमन्त्रिणो विष्णुदेवसायस्य नेतृत्वे जशपुरजिलायां विकासस्य नूतनम् अध्यायः लिख्यते। मुख्यमन्त्री जिलेवासिभ्यः एकां महांतम् उपहारम् अददात्। तेषां घोषणानुसारं, जिलायाः बागबहारप्रदेशे विश्रामगृहभवननिर्माणकार्याय अनुमतिः प्रदत्ता। अस्य कार्यस्य निमित्तं एकः कोटि ६५ लक्षरूप्यकाणि स्वीकृतानि, यस्य निविदाप्रक्रियायाः समाप्तेः शीघ्रं निर्माणकार्यं आरभ्यते।

गौरवं यत्, जिलायाः फरसाबहारप्रदेशे अपि विश्रामगृहनिर्माणाय एकः कोटि ७२ लक्षरूप्यकाणि स्वीकृतानि सन्ति। बागबहारप्रदेशे दीर्घकालेन विश्रामगृहस्य आवश्यकता अनुभूयते स्म। अधुना अस्य भवननिर्माणेन न केवलं सामान्यजनानां सुविधा भविष्यति, किन्तु विविध-सरकारी-अर्धसर्वकारीकार्यक्रमाणि, जनप्रतिनिधयः, अधिकारीः च बहिर्गतमानः अतिथयः च स्थितिं सुखकरतया लभिष्यन्ति।

निरन्तरं सडकानां, पुलपुलिकानां, स्वास्थ्यस्य, शिक्षायाः, पर्यटनस्य च जनसुविधासम्बन्धिनि योजनानि भूमौ स्थाप्यन्ते। अस्य शृंखलायां बागबहारं एषा सौगतम् लभते, या आगामिकाले प्रदेशाय अत्यन्तं उपयोगी भविष्यति। ग्रामिणः जनप्रतिनिधयश्च मुख्यमन्त्रिणा कृतस्य कृते आभारं व्यक्तवन्तः, उक्तवन्तः यत् “बागबहारे विश्रामगृहस्य निर्माणेन प्रदेशस्य गौरवः वर्धिष्यति, च दीर्घकालेन अनुभव्यमानस्य सुविधाहीनतायाः पूर्ति भविष्यति।

मुख्यमन्त्रिणः घोषणासु त्वरितं अमलः क्रियते। अनेन कारणेन जिलायामेकस्मात् अनन्तरं विकासकार्येषु अनुमतिः लभ्यते, च सामान्यजनः प्रत्यक्षलाभं

अनुभवति।

---------------

हिन्दुस्थान समाचार