मुख्यमंत्री बहुउद्देशीय शिविर रथः प्रस्थितः
देहरादूनम्, 29 सितंबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे मुख्यमन्त्री-शिबिरकार्यालयात् डॉ. भीमराव अम्बेडकर समाजकल्याण-बहुउद्देशीय-शिबिररथं हरितध्वजेन प्रदर्शयित्वा प्रेषितवन्तः। अस्मिन अवसरः मुख्यमन्त्री धामी उक्तवान् – “अयं रथः राज्य
मुख्यमंत्री  धामी बहुउद्देशीय शिविर रथ को हरी झंडी दिखाकर  रवाना करते।


देहरादूनम्, 29 सितंबरमासः (हि.स.)।

मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे मुख्यमन्त्री-शिबिरकार्यालयात् डॉ. भीमराव अम्बेडकर समाजकल्याण-बहुउद्देशीय-शिबिररथं हरितध्वजेन प्रदर्शयित्वा प्रेषितवन्तः। अस्मिन अवसरः मुख्यमन्त्री धामी उक्तवान् – “अयं रथः राज्ये विभिन्नेषु ग्रामिणेषु प्रदेशेषु १२५ दिनपर्यन्तं २४० बहुउद्देशीय-शिबिराणां माध्यमेन दरिद्र, आवश्यकग्रस्त तथा वञ्चितवर्गस्य जनानां प्रति केन्द्र-राज्यसर्वकारस्य कल्याणकारी योजनानां लाभं वहिष्यति। एतेषां शिबिराणां माध्यमेन ग्रामपञ्चायत्-समेतं ब्लॉकस्तरस्य समस्याः त्वरितं निराकृताः स्युः, यत् ग्रामीणप्रदेशेषु लाभार्थिभ्यः प्रत्यक्षलाभः प्रदत्तव्यः।”मुख्यमन्त्री सर्वेभ्यः जिलाधिकारिभ्यः निर्देशं कृतवन्तः यत् – “शिबिरेषु जनपदस्य वरिष्ठाः अधिकारी उपस्थितौ स्यात्, तेषां योजनासु सेवासु च त्वरितं निस्तारणं सुनिश्चितं भविष्यति।”अस्मिन् अवसरः समाजकल्याण-अनुश्रवणसमितेः उपाध्यक्षः देशराजकर्णवालः, माटीकला-परिषदः उपाध्यक्षः शोभारामप्रजापतिः, पूर्वविधायकः प्रणवचैम्पियनः च अन्ये जनप्रतिनिधयः च उपस्थिताः अभवन्।

हिन्दुस्थान समाचार