राष्ट्रिय स्वयंसेवक संघस्य शताब्दी: सेवा, समरसता पुनरुत्थान इत्येषां संकल्पः
डॉ. मयंक चतुर्वेदी राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवृत्तान्तः राष्ट्रियः स्वयंसेवकः संघः (आर.एस्.एस्.) अद्य शतवर्षाणि पूर्णानि करोति। सन् 1925 तमे वर्षे डॉ. केशवबलिरामः हेडगेवार् इत्यनेन अस्य स्थापना कृता आसीत्। प्रश्नः अयं यः—किं अस्य संगठनस्य
भाारत माता फाेटाे  एवं संघ


डॉ. मयंक चतुर्वेदी

राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवृत्तान्तः

राष्ट्रियः स्वयंसेवकः संघः (आर.एस्.एस्.) अद्य शतवर्षाणि पूर्णानि करोति। सन् 1925 तमे वर्षे डॉ. केशवबलिरामः हेडगेवार् इत्यनेन अस्य स्थापना कृता आसीत्। प्रश्नः अयं यः—किं अस्य संगठनस्य भारतस्य समाजे, राजन्यां, संस्कृतौ च योगदानम्? आगामी शताब्द्यां तस्य भूमिका का भवेत्? आलोचकाः तं संकीर्णविचारधारायाः संगठनम् इति वदन्ति, समर्थकाः तु एतत् भारतस्य विशालतमं स्वयंसेवीजालम् इति स्वीकरोन्ति। वस्तुतः आँकडाः घटनाश्च तस्य विश्वव्याप्तिं प्रभावं च दर्शयन्ति।

सेवायाः परम्परा

संघस्य बलं तस्य सेवापरम्परायाम् एव दृश्यते। कोविड्-19 महामारीकाले सेवा-भारती-संघस्वयंसेवकाः 118 कोविड्-देखभालकेन्द्राणि 287 पृथक्करणकेन्द्राणि च सञ्चालितवन्तः। 4,193 प्लाज्मादानसुविधाः दत्ताः, हेल्पलाइन्-केन्द्रेषु 88 सहस्राधिकाः कॉलः व्यवहृताः। 92,656 सेवास्थलात् 73 लक्षं राशनकिट्, 45 लक्षं भोजनेपेटिका, 90 लक्षं मुखावरणानि च वितरितानि। प्रश्नः—किमेते केवलं आँकडाः वा? आहोस्वित् तदस्ति प्रमाणम् यत् एषः संगठनः, सरकारीसंरचनाविना अपि, लक्षाधिकेषु जनानाम् समीपं गतुम् अर्हति।

एषा सेवा केवलं कोविड्काले न समाप्ता। विभाजनकाले (1947) शरणार्थिनां सहाय्यम्, युद्धयोः (1962, 1971) सहयोगः, 1984 दङ्गेषु सिक्खानां शरणं, गुजरातभूकम्पे (2001) पुनर्निर्माणकार्यं—एते सर्वे उदाहरणानि दर्शयन्ति यत् संकटकाले संघः मौनतया सेवां करोति।

संगठनस्य विस्तारः

मार्च् 2025 पर्यन्तं संघस्य शाखानां संख्या 83 सहस्रातिरिक्तं जाता। तत्र 52 सहस्रं दैनिकाः, 22 सहस्रं साप्ताहिकाः शाखाः सन्ति। केवलं एकवर्षे दशसहस्राधिकवृद्धिः अभवत्। एषः सामाजिकाधारस्य दार्ढ्यं सूचयति।

शताब्दीसमये ‘पञ्च-परिवर्तनम्’

संघेन शताब्द्यां “पञ्चपरिवर्तनम्” घोष्यते—

1. सामाजिकसमरसता,2. कुटुम्बप्रबोधनम्,3. पर्यावरणचेतना,4. स्वबोधः,5. कर्तव्यबोधः।

प्रश्नः—किं एते केवलं आन्तरिका घोषणाः, आहोस्वित् समाजव्याप्तविमर्शरूपेण परिवर्तयितुं संघस्य सामर्थ्यम् अस्ति? अनुसूचितजातिजनजातीनां कृते मन्दिरे प्रवेशयज्ञाः, वञ्चितवर्गीयानां पुजारिणां प्रशिक्षणम्, एकलविद्यालयैः अजजा-शिशूनां शिक्षणम्—एते दर्शयन्ति यत् संघः जातिव्यवस्थायाः प्रश्नं व्यवहारतः अपि परिष्कर्तुं यत्नं करोति।

इतिहासे जातिविमर्शः

संघस्य तर्कः—जातिव्यवस्था न जन्माधारितम्, किन्तु गुणकर्माधारितम्। गीता-श्लोकैः अपि अयं विचारः प्रमाणीकृतः। परन्तु औपनिवेशिकराज्येन गणना, “मार्शल् रेस्” इत्यादिभिः नीतिभिः जातीनां कठोरता कृता। अयं संघस्य दृष्टान्तः इतिहाससमीक्षायाम् प्रमाणीकृतः एव।

स्वाधीनतासङ्ग्रामे भूमिका

आलोचकाः पृच्छन्ति—संघः स्वाधीनतायां किम् अकरोत्? गान्धिजीहत्यापरं निषेधः अस्मिन् प्रश्नं जीवयति। परन्तु संघप्रपत्राणां दर्शयन्ति यत् 1930 तमे स्वराज्यघोषणायां समर्थनम् आसीत्, 1942 भारतत्यागान्दोलने विदर्भे चिमूर-आष्टी-विद्रोहे स्वयंसेवकाः शहीदाः, अरुणा आसफ अली-इत्यादीनाम् आश्रयः च दत्तः। संघः सामाजिकसांस्कृतिकाधारे बलं दातुं समर्पितः आसीत्।

स्वातन्त्र्योत्तरं योगदानम्

स्वतन्त्रे भारतदेशे संघः राष्ट्रनिर्माणे प्रवृत्तः। विद्या-भारती, सेवा-भारती, वनवासी-कल्याणाश्रमः, सरस्वती-शिशुमन्दिराणि च शिक्षासेवाक्षेत्रे विशालं जालं निर्मितवन्ति। आपत्कालेषु तत्परता तस्मै स्थानिकस्वीकारं दत्तवती। दार्शनिके स्तरं दीनदयाल-उपाध्यायस्य “एकात्म-मानववादः”, दत्तोपन्त-ठेंगडीस्य आर्थिकविकल्पचिन्तनम्—एतत् संघसम्बद्धविचारकानां देनं।

प्रतिबन्धाः आलोचना च

गान्धिजीहत्यापश्चात् (1948), आपत्काले (1975), बाबरी-विध्वंसपश्चात् (1992)—त्रिवारं संघे निषेधः। सर्वदा तु सः बलिष्ठतरः जातः। समर्थकाः तं आन्तरिकशक्तेः फलम् इति वदन्ति।

भविष्यदृष्टिः

अधुना प्रश्नः—अगामीशताब्द्यां संघः का भूमिका स्वीकरिष्यति? केवलं सामाजिकसंगठनं वा? आहोस्वित् वैश्विके भारतएजेंडायाम् अपि? संघस्य मतम्—भविष्ये युद्धानि केवलं सीमासु न, अपि तु कक्षासु, प्रयोगशालासु, माध्यमेषु, डेटाकेन्द्रेषु च भविष्यन्ति। युवाः कौशलसेवाभ्यां योगदानं दद्यु:। मातापितरः अपि गीता-ए.आइ. इत्युभयं शिक्षयेयुः। वृद्धाः अनुभवेन नूतनपिढ्याः मार्गदर्शनं कुर्वेयुः।

समापनवाक्यम्

अत एवोक्तव्यम्—संघस्य प्रथमशती सिद्धं कृतवती यत् एषः संगठनः सेवा-समरसताभ्यां समाजं संयोजयति। आलोचना विवादाः तस्य सहचरितम्, तथापि सत्यं यत् लाखसङ्ख्यकः स्वयंसेवकानां नि:स्वार्थसेवा भारतस्य सामाजिकरचनां निरन्तरं प्रभावितवती अस्ति। प्रधानमन्त्रिणः नरेन्द्र-मोदी-इत्यादयः मन्त्रीपरिषद्सदस्याः अपि स्वयंसेवकाः।

संघस्य शताब्दी त्रिसन्देशं ददाति-

गतशती नमनीयतायाः आसीत्, आगामिनी पुनरुत्थानस्य भविष्यति।

गतशती जागरणस्य आसीत्, आगामिनी क्रियाशीलतायाः भविष्यति।

गतशतीति अस्तित्वस्य आसीत्, आगामिनी नेतृत्वस्य भविष्यति।

भारत माता न केवलं ताल्यः इच्छति, किन्तु कर्म अपेक्षते। संघः शताब्द्यन्ते यत् संकल्पं कृतवान्, सः केवलं तस्य न, किन्तु सर्वस्य समाजस्य।

---------------

हिन्दुस्थान समाचार