Enter your Email Address to subscribe to our newsletters
राज्ये अद्यावधि 45 इञ्च्-मितं वर्षा प्राप्ता अस्ति
भोपालनगरम्, 29 सितम्बरमासः (हि.स.)राज्यस्य अनेकेषु भागेषु प्रचण्डवृष्टिः निरन्तरं भवति। सक्रिय-मानसून-गर्तस्य, न्यून-चाप-क्षेत्रस्य च कारणात् राज्यस्य केषुचित् भागेषु लघुः मध्यमः वर्षा भवति। भोपाल्, इन्दौर, जबलपूर इत्येतेषु स्थानेषु लघुतः मध्यमपर्यन्तं वर्षा भवितुम् अर्हति। आगामि 24 घण्टासु राज्यस्य अनेकेषु भागेषु प्रचण्डवृष्टिः भविष्यति इति वायुगुणविभागः पूर्वानुमानं दत्तवान्। केषुचित् स्थानेषु प्रचण्डवृष्टिः भवितुम् अर्हति।
मौसम-विभागस्य अनुसारं, अक्टूबर-मासस्य 1 दिनाङ्कात् नूतन-व्यवस्था सक्रियः भवति। अनेन अक्टूबर-मासस्य 2 दिनाङ्के दशहरा-दिने अपि वृष्टिः भवितुम् अर्हति। पूर्वं राज्यस्य अनेकेषु भागेषु प्रचण्डवृष्टिः अभवत्। जलबन्धं, जलबन्धं च जलं प्रवहत्। प्रचण्डवृष्ट्या क्षेत्रेषु जलप्लावनं कृत्वा सस्यानां महती क्षतिः अभवत्। तस्मिन् एव काले नर्मदापुरम्-मण्डलस्य तवा-जलबन्धस्य पञ्च द्वाराणि उद्घाटितानि। नरसिंहपुरे अर्ध-इञ्चतः अपि अधिका वृष्टिः अभवत्। उज्जैनी, इन्दोर, जबलपूर, सागर, दमोह, छिन्दवाडा, सागर, बेतुल इत्येतेषु मण्डलेषु अपि जलप्लावनस्य सूचना प्राप्ता।
मध्यप्रदेशस्य 12 मण्डलेभ्यः वृष्टिकालः निवृत्तः अभवत्। एतेषु ग्वालियर, श्योपुर, मोरेना, भिण्ड, दतिया, शिवपुरी, गुना, अगर-मालवा, नीमुच, मन्दसौर, रतलाम च सन्ति। राजगढस्य अशोकनगरस्य च केषुचित् भागेषु वर्षाकालः निवृत्तः अभवत्। राज्ये अद्यावधि 45 इञ्च्-मितं वर्षा प्राप्ता अस्ति। अस्मिन् समये अधिकांशं जलं अधः पतितम्। नगरे 65.5 मि. मी. वर्षा अभिलिखिता। मण्डला-रायसेन् इत्यत्र 62 इञ्चतः अपि अधिका वृष्टिः अभवत्, श्योपुर्-अशोकनगरे च 56 इञ्चतः अपि अधिका वृष्टिः अभवत्। शाजापुरः, खरगोनः, खण्डवा, बरवानी, धार च न्यूनतमवृष्टियुक्तेषु शीर्ष-5 मण्डलेषु अन्तर्भवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता