Enter your Email Address to subscribe to our newsletters
३० सितम्बर् २०२० इत्यस्य दिनं भारतीयन्यायिक–इतिहासे स्मरणीयं जातम्। ६ दिसम्बरमासः १९९२ तस्मिन् दिने अयोध्यायां बाबरीमस्जिद् इति विहारः ध्वस्तः अभवत्। ततः अनन्तरं देशे सर्वत्र कोलाहलः अभवत्। वर्षशः प्रवृत्ता अनुसन्धानप्रक्रिया, न्यायालयस्य दीर्घकालीनः क्रमशः इत्यस्य अनन्तरं लखनौनगरे सी.बी.आई विशेषन्यायालयेन तस्मिन् दिने बहुप्रतीक्षितः निर्णयः प्रदत्तः।
न्यायालयेन भारतीयजनतापक्षस्य वरिष्ठनेता, पूर्व–उपप्रधानमन्त्री च लालकृष्ण–आडवाणी, केन्द्रियमन्त्री मुरलीमनोहरजोशी, उमाभारती, पूर्वमुख्यमन्त्री कल्याणसिंहः, रामजन्मभूमिन्यासस्य अध्यक्षः महन्तनृत्यगोपालदासः, सतीशप्रधानः सहिताः द्वात्रिंशत् अभियुक्ताः निर्दोषाः इति घोषिताः। न्यायालयस्य मतम् आसीत् यत् सा घटना आकस्मिकतया अभवत्। एषः निर्णयः न्यायस्य राजनीति–च उभयोः क्षेत्रयोः महत्त्वपूर्णः मीलकशिला इव अभवत्।
प्रमुखघटनाः
१६८७ – औरङ्गजेबेण हैदराबादस्य गोलकुण्डदुर्गे अधिकारः कृतः।
१९४७ – पाकिस्तान: यमनदेशः च संयुक्तराष्ट्रसंघे सम्मिलितौ।
१९८४ – उत्तरदक्षिणकोरिययोः मध्ये १९४५ परं प्रथमवारं सीमाः उद्घाटिताः।
१९९३ – महाराष्ट्रे औरङ्गाबादे भूकम्पेन दशसहस्राधिकाः जनाः मृताः, लक्षाधिकाः निराश्रिताः च अभवन्।
२००१ – इजरायलस्य आन्तरिकमन्त्रिपरिषद् फिलिस्तीनदेशेन सह सम्पन्ना सन्धिः अनुमोदितवती।
२००२ – पाकिस्तानदेशे कट्टरपन्थीमुसलमानैः एकः देवालयः ध्वस्तः, चीनदेशेन भारत–सह स्वेच्छया वार्ता अधिकसार्थका करणीया इति अभिलषितम्।
२००३ – विश्वनाथनआनन्देन विश्वत्वरितशतरञ्जचम्पियनशिप् जितम्।
२००४ – चीनदार्शनिकस्य कन्फ्यूशियसस्य २५५५–जन्मजयन्ती।
२००५ – रायटर्–नाम समाचार–संस्थया इराके अमेरिकीयसेनया पत्रकारान् दमनं कृतम् इति आरोपः कृतः।
२००७ – विपक्षेन २३६ सांसदाः विधायकाश्च परवेज्–मुशर्रफं पुनः गणवेशधारीराष्ट्रपतिरूपेण न भवेत् इति कारणेन त्यागपत्रं दत्तवन्तः।
२००७ – संयुक्तराष्ट्रस्य विशेषदूतः इब्राहिमगाम्बरी विपक्षनेता आङ्ग्सान्सूकी, म्यान्मारस्य सैनिक–सर्वकारं च सम्मिल्य मिलितवान्।
२००७ – पॉप्–गायिका शकीरायापेरू–निकारागुआ–भूकम्प–पीडितेभ्यः १५९.१ कोटिरूप्यकाणि दानरूपेण प्रदत्तवति।
२००९ – प्रख्यातः पार्श्वगायकः मन्नाडे इत्यस्मै २००७–वर्षस्य दादासाहेबफाल्केपुरस्कारः प्रदत्तः।
२०१० – इलाहाबाद–उच्चन्यायालयस्य लखनौपीठेन विवादितबाबरीमस्जिद्प्रकरणे भूमिः त्रिधा विभजिता – रामललाय, निर्मोही–अखाडाय, वक्फ–बोर्ड कृते च।
२०२० – बाबरीमस्जिद्प्रकरणस्य निर्णयः प्रदत्तः।
जन्मानि
१८३७ – पण्डितश्रद्धारामशर्मा, हिन्दी–पञ्जाबी–साहित्यकारः, स्वतन्त्र्य–सैनिकः च।
१८६१ – गुरुजाड–अप्पारावः, प्रसिद्धः तेलुगु–साहित्यकारः।
१८९३ – वी. पी. मेनन्, भारतीय–रियासत्–एकीकरणे सरदारपटेलस्य सहयोगी।
१८९४ – आर. आर. दिवाकरः, भारतीयकांग्रेसराजनीतिज्ञः।
१९०० – एम्. सी. छागला, न्यायाधीशः, राजनयिकः, मन्त्री च।
१९२२ – ऋषिकेशमुखर्जी, प्रसिद्धः चलचित्रनिर्माता–निर्देशकः।
१९३४ – राजकुमारडोरेन्द्रसिंहः, मणिपुरस्य पञ्चमः मुख्यमन्त्री।
१९६२ – शान्, भारतीयः गायकः।
१९७० – दीपामलिक्, भारतस्य शॉट्पुटजैवेलिनक्रीडिका।
निधनानि
१९१४ – अल्ताफहुसैनहाली, प्रसिद्धः उर्दूसाहित्यकारः कविः च।
१९४३ – रामानन्दचैटर्जी, पत्रकारितायाः पुरोगामी व्यक्तिः।
१९५५ – जेम्स्डीन, प्रसिद्धः हॉलिवुड-अभिनेता।
१९९४ – सुमित्राकुमारीसिन्हा, भारतीयकवयित्री लेखिका च।
२००१ – माधवरावसिंधिया, प्रख्यातः कांग्रेसी नेता।
२००९ – राववीरेन्द्रसिंहः, हरियाणायाः द्वितीयः मुख्यमन्त्री।
२०१७ – यूसुफ्शेख्, प्रसिद्धः कोंकणी–साहित्यकारः।
विशेषदिवसः
अन्तर्राष्ट्रीयः अनुवाददिवसः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता