Enter your Email Address to subscribe to our newsletters
रामगढ़म्, 29 सितंबरमासः (हि.स.)।
रामगढ-नगरस्य सुभाषचतुष्पथि सार्वजनिके श्री-श्री दुर्गा-पूजा समित्या भक्ति-संगीतस्य आयोजनं कृतम्। रविवासरे रात्रौ अस्मिन कार्यक्रमे क्रेजी-डान्स्-अकादम्याः बालकाः रम्यं प्रदर्शनं कृतवन्तः। भक्ति-गीतानां अधारेण आयोजितं नृत्यं अतीव प्रशंसनीयं जातम्। गीतेषु जनाः उल्लासेन झूमन्तः दृष्टाः।
अयं कार्यक्रमः गणेश-वन्दनया आरब्धः च मां काल्याः भव्यं विराटरूपं प्रदर्शयित्वा समाप्तः। सर्वे बालकाः उत्कृष्ठं उत्कृष्ठं च प्रस्तुति प्रदर्शितवन्तः। मां दुर्गायाः नव रूपाणि बालकेषु दृश्यन्ते स्म। मां दुर्गायाः आधारभूतेषु समस्तेषु गीतेषु बालकानां प्रस्तुति प्रशंसनीया आसीत्।
कार्यक्रमानन्तरं पूजा समितेः अध्यक्षेन शांतनु-मिश्रैः सर्वे बालकाः पुरस्कारैः विभूषिताः। क्रेजी-डान्स्-अकाडेम्याः संचालकः कन्हैयाकुमारः उक्तवान् यत् प्रतिवर्षं सुभाषचौके बालकैः आयोजिते कार्यक्रमे सहभागिता भवति, यत्र श्रेष्ठं प्रदर्शनं कृत्वा बालकाः पुरस्कारैः विभूष्यन्ते।
---------------
हिन्दुस्थान समाचार