क्रेजीनृत्याकादम्यां समुत्पन्नः उत्साहः, भक्ति गीतेषु आनन्दिताः जनाः
रामगढ़म्, 29 सितंबरमासः (हि.स.)। रामगढ-नगरस्य सुभाषचतुष्पथि सार्वजनिके श्री-श्री दुर्गा-पूजा समित्या भक्ति-संगीतस्य आयोजनं कृतम्। रविवासरे रात्रौ अस्मिन कार्यक्रमे क्रेजी-डान्स्-अकादम्याः बालकाः रम्यं प्रदर्शनं कृतवन्तः। भक्ति-गीतानां अधारेण आयोजितं
बच्चों की प्रस्तुति


बच्चों ने प्रस्तुत किया नृत्य


मां काली का रूप लेकर बच्चों ने प्रस्तुत किया नृत्य


मां काली के रूप में बच्ची


नृत्य में बच्चों ने मचाया धमाल


रामगढ़म्, 29 सितंबरमासः (हि.स.)।

रामगढ-नगरस्य सुभाषचतुष्पथि सार्वजनिके श्री-श्री दुर्गा-पूजा समित्या भक्ति-संगीतस्य आयोजनं कृतम्। रविवासरे रात्रौ अस्मिन कार्यक्रमे क्रेजी-डान्स्-अकादम्याः बालकाः रम्यं प्रदर्शनं कृतवन्तः। भक्ति-गीतानां अधारेण आयोजितं नृत्यं अतीव प्रशंसनीयं जातम्। गीतेषु जनाः उल्लासेन झूमन्तः दृष्टाः।

अयं कार्यक्रमः गणेश-वन्दनया आरब्धः च मां काल्याः भव्यं विराटरूपं प्रदर्शयित्वा समाप्तः। सर्वे बालकाः उत्कृष्ठं उत्कृष्ठं च प्रस्तुति प्रदर्शितवन्तः। मां दुर्गायाः नव रूपाणि बालकेषु दृश्यन्ते स्म। मां दुर्गायाः आधारभूतेषु समस्तेषु गीतेषु बालकानां प्रस्तुति प्रशंसनीया आसीत्।

कार्यक्रमानन्तरं पूजा समितेः अध्यक्षेन शांतनु-मिश्रैः सर्वे बालकाः पुरस्कारैः विभूषिताः। क्रेजी-डान्स्-अकाडेम्याः संचालकः कन्हैयाकुमारः उक्तवान् यत् प्रतिवर्षं सुभाषचौके बालकैः आयोजिते कार्यक्रमे सहभागिता भवति, यत्र श्रेष्ठं प्रदर्शनं कृत्वा बालकाः पुरस्कारैः विभूष्यन्ते।

---------------

हिन्दुस्थान समाचार