उपायुक्तः एस.एस.पी. च दुर्गा पूजामण्डपेषु द्विचक्रिका-निरीक्षणं कुर्वन्ति
राँचीनगरम्, 29 सितम्बरमासः (हि. स.)।उपायुक्तः मञ्जुनाथ भजन्त्री, एस.एस.पी. राकेश रञ्जन च रविवासरे रात्रौ राञ्चीनगरस्य विभिन्नेषु दुर्गापूजा-मण्डपेषु द्विचक्रिकायां यात्रां कृतवन्तः। सः नगरे विधि-व्यवस्थायाः स्थितिं, सुरक्षा-व्यवस्थां, अन्यान् आवश्यक-
निरीक्षण करते उपायुक्त और एसएसपी


बाइक से निरीक्षण करते उपायुक्त और एसएसपी


राँचीनगरम्, 29 सितम्बरमासः (हि. स.)।उपायुक्तः मञ्जुनाथ भजन्त्री, एस.एस.पी. राकेश रञ्जन च रविवासरे रात्रौ राञ्चीनगरस्य विभिन्नेषु दुर्गापूजा-मण्डपेषु द्विचक्रिकायां यात्रां कृतवन्तः। सः नगरे विधि-व्यवस्थायाः स्थितिं, सुरक्षा-व्यवस्थां, अन्यान् आवश्यक-व्यवस्थाम् अपि समीक्षितवान्।

दुर्गापूजायाः समये नगरे शान्तिं, सुरक्षां, सुगमतया व्यवस्थां च सुनिश्चेतुं उपायुक्तः मञ्जुनाथ् भजन्त्री, सर्वेषु पूजा-मण्डपेषु सुरक्षाव्यवस्थाः, यातायातप्रबन्धनं, जनसम्मर्दनियन्त्रणं, पेयजलम्, दीपप्रज्वलनम्, स्वच्छता इत्यादीनां आवश्यकसुविधाः च पूर्णतया निरीक्षितवान्। तस्मिन् एव समये, सः पूजा-समित्याः आयोजकैः सह मिलित्वा तेषां सज्जतां, आव्हानां च विषये चर्चां कृतवान्।

अत्रान्तरे एस.एस.पी. राकेश रञ्जनः आपत्कालस्य स्थितिं निवारयितुं आरक्षकाणां नियोजनस्य, निरीक्षणस्य व्यवस्थायाः, सज्जतायाः च अवलोकनं कृतवान्। सः विशेषतया सी.सी.टी.वी.-चित्रयन्त्राणां, आरक्षकाणां पिकेट-विशेषाणां, निगमन-दलस्य च प्रभावीनियोजनं प्रति बलम् अददात्।

निरीक्षणकाले, उपायुक्तः तथा एस. एस.पी. च सम्बद्धान् अधिकारिणः तथा आरक्षकाधिकारिणः च कठोरान् निर्देशान् दत्तवन्तः, यत् सर्वेषु दुर्गापूजा-मण्डपेषु तथा समीपस्थेषु क्षेत्रेषु च पर्याप्तं आरक्षकाबलम् नियोजयेत् तथा च निरन्तरं निरीक्षणं करणीयम् इति।

दुर्गापूजा-उत्सवस्य समये जनसमूहस्य नियन्त्रणाय, जनसम्मर्दस्य स्थितिं परिहर्तुं च प्रभावी यातायातप्रबन्धनं कार्यान्वितम् अस्ति।

उपायुक्तः निरीक्षणकाले अग्निसुरक्षा, चिकित्सा-सुविधा, आपत्कालीनसेवाः इत्यादीनां आपत्कालीनसज्जीकरणानां अवलोकनं कृतवान्।

उपायुक्तः अवदत् यत् दुर्गापूजा राँची-नगरस्य प्रमुखः सांस्कृतिकः धार्मिकः च उत्सवः अस्ति इति। सर्वे भक्ताः सुरक्षितं शान्तं च परिसरे अस्य उत्सवस्य आनन्दं प्राप्तुं शक्नुवन्ति इति अस्माकं ध्येयः अस्ति। तदर्थं जनपदप्रशासनं कस्यापि प्रकारस्य असौकर्यात् निवारयितुं सर्वान् आवश्यकान् उपायान् कुर्वन् अस्ति।

अस्मिन् अवसरे एस.एस.पी. वर्यः अवदत् यत् जनपद-प्रशासनं पूर्णतया जागरूकम् अस्ति, नगरे सुरक्षायाः कृते विस्तृत-व्यवस्था कृता अस्ति इति। अस्माकं दलाः अहोरात्रम् निरीक्षणं कुर्वन्तः सन्ति, अस्माभिः सर्वेभ्यः आवाहनं भवति यत् किमपि शङ्कास्पदकार्यं तत्क्षणमेव आरक्षकेभ्यः निवेदयन्तु इति।

जनपदप्रशासनं नगरस्य निवासिनः पूजा-मण्डपेषु दर्शने शान्तिम् आचरन्तु, यातायातनियमान् अनुसरन्तु, आपत्कालस्य सन्दर्भे समीपस्थं आरक्षकस्थानकं वा सहायिका-सङ्ख्या वा सम्पर्कयन्तु इति प्रार्थयति।

दुर्गापूजायाः अयं पर्व नगरे आनन्देन, शान्त्या, सुरक्षया च आचर्येत इति निश्चेतुं मण्डलप्रशासनं पूर्णतया प्रतिबद्धम् अस्ति।

अधिकारिणः दुर्गापूजा-मण्डपानां निरीक्षणं कुर्वन्ति।

अजहाटःअल्बर्ट-एक्का-चतुष्पथःओसीसीमिलनमण्डपःबाङ्ग्ल-विद्यालयःहरमूचतुष्पथःबूटी-स्थानकः / बूटी-मार्गवक्रःराजस्थान-मित्र-मण्डलम्सत्य-अमरलोकः, हरमू-प्रदेशेचर्च-मार्गः, राञ्ची-नगरम्

अस्मिन काले अपर जनपददण्डाधिकारी (विधि-व्यवस्था) राजेश्वरनाथ-आलोकः, अनुमण्डल-पदाधिकारी उत्कर्षकुमारः, आरक्षक-प्रधानाधिकारः पारस-राणः, आरक्षक-उपाधिकारः के. वी. रमणः च अन्ये च सम्बद्धाः पदाधिकारीणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता