Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 29 सितंबरमासः (हि.स.)। शारदीय-नवरात्रे राजपुरे स्थिता मां महामाया-मन्दिर-प्राङ्गणे डाण्डियानृत्यस्य आयोजनं गतरात्रौ कृतम्। कार्यक्रमे मुख्यातिथेः रूपेण सामरी-विधानसभा-विधायकाः उद्धेश्वरी पैकरा उपस्थिताः, ये डाण्डियानृत्ये आनंदं प्राप्स्यन्ति।
राजपुरनगरस्य प्रथमवारं नवरात्रि-उपलक्ष्ये स्थानिकैः महिलाभिः डाण्डिया-नाइट् कार्यक्रमः आयोज्यते। अस्मिन् कार्यक्रमे स्थानिकाः महिलाः तथा बालकाः उत्साहपूर्वकं भागं ग्रहीतवन्तः। मुख्यातिथेः सामरी-विधायकाः उद्धेश्वरी पैकरा, जिल्ला-पंचायताध्यक्षः हीरामुनि निकुंज, भाजपा-महमन्त्री संजयसिंह, विधायक-प्रतिनिधिः शिवनाथजायसवाल, जनपदाध्यक्षः विनयभगत, नगरपंचायताध्यक्षः धर्मसिंह, पूर्वजिल्लापंचायत-सदस्यः शशिकलाभगत् च अन्ये जनप्रतिनिधयः उपस्थिताः।
डाण्डियाक्रमाय आगत्य सामरी-विधायकाः उद्धेश्वरी पैकरा प्रथमं मां महामायाः दर्शनं कृत्वा पूजां अर्चनां च कृतवन्तः, ततः डाण्डियानृत्यस्य लुत्फं अनुभूतवन्तः। आयोजकैः डाण्डियायाः व्यापकतया सज्जा कृताः, यस्मिन् राजपुरे इत्येतत् समीपग्रामीणेषु महिलाः युवत्यश्च बालकाः जनसंख्यया सम्मिलित्वा कार्यक्रमं भव्यं कृतवन्तः।
डाण्डियानृत्यकाले पुरस्कारवितरणं अपि कृतम्। महिलाः युवत्यश्च बालकाः च चरुरसमूहेभ्यः प्रतियोगितायाम् भागं ग्रहीतवन्तः। यत्र प्रथमस्थानं प्राप्त समूहाय आयोजकसमित्या २१०० रूप्यकाणां नगदपुरस्कारः, द्वितीयस्थानं प्राप्ताय ११००, तृतीयस्थानं प्राप्ताय ९०० रूप्यकाणां पुरस्कारः प्रदत्तः। अन्ये भागिनः सांत्वना-पुरस्कारैः नवाजिताः। अतिथिषु समस्तेभ्यः स्मृतिचिन्हैः सम्मानं अपि प्रदत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता