दिल्लीभाजपादलस्य कृते अद्य स्वकीयः नूतनः कार्यालयः प्राप्तिर्भविष्यति, प्रधानमन्त्रिमोदी करिष्यति उद्घाटनम्
नवदेहली, 29 सितंबरमासः (हि.स.)। दिल्ली भारतीयजनतापक्षायाः (भाजपा) अद्य राष्ट्रीयराजधानीस्थे दिल्लीप्रदेशे स्वकीयः नूतनः प्रदेशकार्यालयः लभ्यते। प्रधानमन्त्री नरेन्द्रमोदी सायं तस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे पक्षस्य राष्ट्रीयाध्यक्षः च केन्द्री
भाजपा ने यह जानकारी अपने एक्स हैंडल पर दी है।


नवदेहली, 29 सितंबरमासः (हि.स.)। दिल्ली भारतीयजनतापक्षायाः (भाजपा) अद्य राष्ट्रीयराजधानीस्थे दिल्लीप्रदेशे स्वकीयः नूतनः प्रदेशकार्यालयः लभ्यते। प्रधानमन्त्री नरेन्द्रमोदी सायं तस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे पक्षस्य राष्ट्रीयाध्यक्षः च केन्द्रीयस्वास्थ्यमन्त्री जे.पी. नड्डा अपि उपस्थिताः भविष्यन्ति। भाजपा एतां सूचनां स्वस्य ‘एक्स्’ नाम्नि सञ्चारमाध्यमे सार्वजनिकं कृतवती।

भाजपा ‘एक्स्’ सञ्चारमाध्यम-पोस्टानुसारं प्रदेशकार्यालयः (५, दीनदयालोपाध्यायमार्गे) निर्मितः सज्जः च भूत्वा अस्ति। प्रधानमन्त्रि मोदी सायं पञ्चवादने दिल्लीप्रदेश-भाजपाकार्यालयस्य उद्घाटनं करिष्यन्ति। कार्यक्रमे नड्डा अपि भागं ग्रहीष्यति। दिल्लीभाजपायाः प्रवक्तुरनुसारं उद्घाटनसमारोहम् ‘पॉकेट् ५, दीनदयालोपाध्यायमार्गे’ अपराह्णे त्रिवादने आरप्स्यते।

प्रवक्तुरनुसारं, समारोहमुख्यअतिथिः प्रधानमन्त्रिमोदी, विशिष्टातिथिः नड्डा, दिल्लीमुख्यमन्त्री रेखागुप्ता च भविष्यन्ति। उद्घाटनसमारोहस्य अध्यक्षता भाजपा-दिल्लीप्रदेशाध्यक्षः वीरेंद्रसच्चदेवः करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता