जीएसटी सुधारेषु आपणे क्रयणम्, अर्थव्यवस्थां ग्रहीष्यति : पंकज चौधरी
नवदिल्‍ली/इंदौरम्, 29 सितंबरमासः (हि.स)।केंद्रीयवित्तराज्यमंत्री पंकजचौधरी सोमवारे आशां व्यक्तवान् यत् वस्तुसेवा-करस्य (जीएसटी) नूतनसुधारैः बाजारमध्ये क्रयः वर्धिष्यते, येन देशीय-अर्थव्यवस्था शीघ्रतां प्राप्स्यति। केंद्रीयवित्तराज्यमंत्री पंकजचौधरी
कार्यक्रम को संबोधित करते हुए वित्त राज्य मंत्री पंकज चौधरी


नवदिल्‍ली/इंदौरम्, 29 सितंबरमासः (हि.स)।केंद्रीयवित्तराज्यमंत्री पंकजचौधरी सोमवारे आशां व्यक्तवान् यत् वस्तुसेवा-करस्य (जीएसटी) नूतनसुधारैः बाजारमध्ये क्रयः वर्धिष्यते, येन देशीय-अर्थव्यवस्था शीघ्रतां प्राप्स्यति। केंद्रीयवित्तराज्यमंत्री पंकजचौधरी इन्दौरे व्यापारीणां, उद्यमिनां, करविशेषज्ञानां च सह जीएसटी-सुधारान् विषये संवादं कृत्वा स्वसंबोधने एतत् उक्तवान्। सः अवदत् यत् एतेषां सुधाराणां प्रभावः चतुर्भ्यः षट्भ्यः मासेभ्यः मध्ये ज्ञास्यते।

पंकजचौधरी इन्दौरे व्यापारिभिः, उद्यमिभिः, करविशेषज्ञैः च सह वस्तु-सेवा-कर-सुधारान् विषये विमर्शं कृतवान्। अस्मिन् अवसरि जीएसटी 2.0 विषये अपि संवादः अभवत्। तेन उक्तं यत् नागरिकैः सामान्य-उपयोगस्य सर्वेषु द्रव्येषु जीएसटी-निरसनं वा ह्रासं कृतम् इति हेतुना हृदयेन आभारः व्यक्तः।

वित्तराज्यमन्त्रिणा देशस्य अर्थव्यवस्थां सुदृढीकर्तुं, व्यापारप्रक्रियाः सरलाः सुगमाश्च कर्तुं च गृहीतानि ठोस-पदानि निर्दिष्टानि। तेन उक्तं यत् जीएसटी-सुधारैः सामान्यजनस्य व्यापारीणां च जीवनं सुकरं जातम्। अधुना करप्रणाली सरलता, पारदर्शिता, शीघ्रता च प्राप्यते, येन व्यापारीणः रसीदानां फाइलिंग-प्रक्रियायाः च जटिलताभ्यः मुक्ताः सन्तः व्यवसाये सुलभतां प्राप्नुवन्ति।

सः अवदत्— प्रधानमन्त्री नरेन्द्रमोदिना विश्वासः व्यक्तः यत् जीएसटी-सुधारैः यदा सामान्यजनानां हस्तेषु अतिरिक्तधनं आगमिष्यति, तदा नूनं बाजारमध्ये क्रयविक्रयः वर्धिष्यते, अस्माकं अर्थव्यवस्था च गतिं प्राप्स्यति।

चौधरी अवदत् यत् जीएसटी-प्रणाली प्रधानमन्त्रिणः नेतृत्वे 2017 तमे वर्षे प्रवर्तिता आसीत्, किन्तु तस्य कृते दशवर्षपर्यन्तं प्रयासाः अनुवर्तिताः

आसन्।

---------------

हिन्दुस्थान समाचार