गोदावरी इस्पात संयंत्रे जातां घटनाम् आधृत्य आंदोलनं प्रदर्शनं च
रायपुरम्, 29 सितंबर मांसः(हि.स.)। सिलतरास्थिते गोदावरी पावर तथा इस्पात् लिमिटेड् इत्यस्मिन् संस्थाने गतषड्विंशतिसितम्बरदिनाङ्के जातदुर्घटनायां षट् श्रमिकाः निधनं प्राप्नुवन्। अस्मिन् दुःखदुर्घटनाविषये व्यवस्थापनस्य अधिकारिणां दायित्ववानां च विरुद्धं
गोदावरी इस्पात संयंत्र में हुए हादसे


रायपुरम्, 29 सितंबर मांसः(हि.स.)।

सिलतरास्थिते गोदावरी पावर तथा इस्पात् लिमिटेड् इत्यस्मिन् संस्थाने गतषड्विंशतिसितम्बरदिनाङ्के जातदुर्घटनायां षट् श्रमिकाः निधनं प्राप्नुवन्। अस्मिन् दुःखदुर्घटनाविषये व्यवस्थापनस्य अधिकारिणां दायित्ववानां च विरुद्धं कार्यवाही करणीयेत्यपेक्षा कृतवती। घातकानां कृते यथोचितं मुआवजं, आश्रितानां कृते रोजगारः च प्रदातव्य इति पूर्वविधानसभासदः देवजीभाइः पटेलः नेतृत्वं कृत्वा अद्य एकाहः धरनाप्रदर्शनं क्रियते।

उल्लेखनीयं यत् रायपुरजिलापञ्चायतीसभापत्नी सरोजचन्द्रवंशी शनिवासरे राज्यपालं, मुख्यमन्त्राणं, उद्योगमन्तारं, कलेक्टरं च प्रति पत्रं लिखित्वा व्यवस्थापनस्य अधिकारिणां दायित्ववन्तां च विरुद्धं कार्यवाहीं कर्तुम् आह्वानं कृतवती। घायितानां कृते यथोचितं मुआवजं दातुं, आश्रितानां रोजगारः च प्रदातव्यः इति च उक्तवती। अस्याः मागायाः पूर्त्यर्थं अद्य सोमवासरे एकाहः धरनाप्रदर्शनस्य चेतावनी प्रदत्ता। यदि मागः न पूर्येत, तर्हि चक्काजामस्य अपि चेतावनी प्रदत्ता।

स्मरणीयम्— शुक्रवासरे प्लान्टस्य पेलेट् इकाइमध्ये यन्त्रस्य महद् लौहमण्डलं पतित्वा प्रबन्धकसहितं षट् जनाः निधनं प्राप्नुवन्। अस्मिन् दुःखदुर्घटनायां द्वादशाधिकाः जनाः अपि मलवेऽन्तः दग्धाः आसन्। सुरक्षामानकानां पालनं न कृतम् इति कारणेन पुलिसदलेन असावधान्याः धारायाः अन्तर्गतं प्रकरणं पञ्जीबद्धं कृतम्। सर्वेषां मृतकानां शवपरीक्षणं कृत्वा तेषां पार्थिवशरीराणि स्वजनानां हस्ते समर्पितानि।

हिन्दुस्थान समाचार