Enter your Email Address to subscribe to our newsletters
रायपुरम्, 29 सितंबर मांसः(हि.स.)।
सिलतरास्थिते गोदावरी पावर तथा इस्पात् लिमिटेड् इत्यस्मिन् संस्थाने गतषड्विंशतिसितम्बरदिनाङ्के जातदुर्घटनायां षट् श्रमिकाः निधनं प्राप्नुवन्। अस्मिन् दुःखदुर्घटनाविषये व्यवस्थापनस्य अधिकारिणां दायित्ववानां च विरुद्धं कार्यवाही करणीयेत्यपेक्षा कृतवती। घातकानां कृते यथोचितं मुआवजं, आश्रितानां कृते रोजगारः च प्रदातव्य इति पूर्वविधानसभासदः देवजीभाइः पटेलः नेतृत्वं कृत्वा अद्य एकाहः धरनाप्रदर्शनं क्रियते।
उल्लेखनीयं यत् रायपुरजिलापञ्चायतीसभापत्नी सरोजचन्द्रवंशी शनिवासरे राज्यपालं, मुख्यमन्त्राणं, उद्योगमन्तारं, कलेक्टरं च प्रति पत्रं लिखित्वा व्यवस्थापनस्य अधिकारिणां दायित्ववन्तां च विरुद्धं कार्यवाहीं कर्तुम् आह्वानं कृतवती। घायितानां कृते यथोचितं मुआवजं दातुं, आश्रितानां रोजगारः च प्रदातव्यः इति च उक्तवती। अस्याः मागायाः पूर्त्यर्थं अद्य सोमवासरे एकाहः धरनाप्रदर्शनस्य चेतावनी प्रदत्ता। यदि मागः न पूर्येत, तर्हि चक्काजामस्य अपि चेतावनी प्रदत्ता।
स्मरणीयम्— शुक्रवासरे प्लान्टस्य पेलेट् इकाइमध्ये यन्त्रस्य महद् लौहमण्डलं पतित्वा प्रबन्धकसहितं षट् जनाः निधनं प्राप्नुवन्। अस्मिन् दुःखदुर्घटनायां द्वादशाधिकाः जनाः अपि मलवेऽन्तः दग्धाः आसन्। सुरक्षामानकानां पालनं न कृतम् इति कारणेन पुलिसदलेन असावधान्याः धारायाः अन्तर्गतं प्रकरणं पञ्जीबद्धं कृतम्। सर्वेषां मृतकानां शवपरीक्षणं कृत्वा तेषां पार्थिवशरीराणि स्वजनानां हस्ते समर्पितानि।
हिन्दुस्थान समाचार