किराणावणिजां प्रदर्शनम्, अन्नसुरक्षाविभागात् निःशुल्कप्रयोगशाला-उद्घाटनस्य याचना
सुलतानपुरम्, 29 सितम्बरमासः (हि.स.)। उत्तरप्रदेशे सुलतानपुर-जनपदे किराणावणिजः सोमवारे त्रीकोणीय-उद्यान-प्रदेशे प्रदर्शनम् अकुर्वन्। ते अन्नसुरक्षा-विभागात् जनपदे निःशुल्कप्रयोगशाला-उद्घाटनस्य याचना अकुर्वन्। किराणा-वणिज-मण्डलस्य अध्यक्षः आलोकसागरः अ
विरोध प्रदर्शन करते व्यापारी  लोग


विज्ञापन देते व्यापारी


सुलतानपुरम्, 29 सितम्बरमासः (हि.स.)। उत्तरप्रदेशे सुलतानपुर-जनपदे किराणावणिजः सोमवारे त्रीकोणीय-उद्यान-प्रदेशे प्रदर्शनम् अकुर्वन्। ते अन्नसुरक्षा-विभागात् जनपदे निःशुल्कप्रयोगशाला-उद्घाटनस्य याचना अकुर्वन्।

किराणा-वणिज-मण्डलस्य अध्यक्षः आलोकसागरः अवदत् यत् तयोः द्वे मुख्ये मागे स्तः। प्रथमा, नवरात्रे कालः प्रारभ्यते तदा कुट्ट्वा-सिंघाडकयोः चूर्णस्य परीक्षणम्। वणिजः स्थूल-कुट्ट्वा-सिंघाडकं क्रयन्ते, तथापि तेषां उत्पादाः परीक्षायां न योज्यन्ते (अपारिगण्यानि भवन्ति)। सः अधिकारिभ्यः अवदत् यत् सुनिश्चितं क्रियेत, वणिजः कुट्ट्वा-सिंघाडक-चूर्णं भूफल-तैलं भूफलं च कुत्र क्रयेयुः, यतः ते सुरक्षिताः स्युः। वणिजानां वचनम्—ते मिथ्या-उत्पादान् विक्रेतुं न इच्छन्ति, केवलं सम्यक्-सूचनायाः अभावेन तादृशं सम्भवति।

आलोकः आरोपं चकार यत् अन्नसुरक्षा-विभागः तेषां बलात्-चिन्हकरणं कृत्वा उत्पीडनं करोति। तस्य वचनम्—याः कपट-सामग्री-निर्माण-संस्थायाः, तासां विरुद्धं चिन्हकरणं न क्रियते, न च काचिद् कार्यवाहि। अपि च, मार्गेषु विक्रियमाणेषु अवैध-शकटेषु कच्चसामग्रीणां चिन्हकरणं कार्रवाई वा न कृतम्। विभागस्य एकं एव लक्ष्यं—स्थिरापनिकानां सामग्रीणां चिन्हकरणं कृत्वा तान् पीडयितुम्।

वणिजः अवदन् यत् तेषां जनपदाधिकारी-अपरजनपदाधिकारीभ्यां सह अद्यावधि न संमेलनं जातम्। ते नगरदण्डाधिकारी प्रीति-जैन-नाम्ने ज्ञापनं दत्त्वा स्ववचनं न्यवेदयन्, किन्तु ताभ्यः किमपि आश्वासनं न लब्धम्। किराणा-वणिज-मण्डलः शोभायात्रां कृत्वा स्वविरोधं प्रकटितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता