भारतदेशेन नवमवारं एशियाकप् जितः, फाइनल्-क्रीडायां पाकिस्तानं पञ्चविकेटेन पराजितम्
भारतदलेन चतुर्दशदिनेषु तृतीयवारं पाकिस्तानं दृढतया पराजितवन्तम्। दुबईनगरम्, 29 सितंबरमासः (हि.स.)। भारतदेशेन दुबई-अन्तर्राष्ट्रीय-क्रिकेट्-स्टेडियम् मध्ये सम्पन्ने एशियाकप् २०२५-फाइनल्-क्रीडायां पाकिस्तानं पञ्चविकेटेन पराजित्य नवमवारं एशियाई-चॅम्पिय
भारत ने 9वीं बार जीता एशिया कप


भारतदलेन चतुर्दशदिनेषु तृतीयवारं पाकिस्तानं दृढतया पराजितवन्तम्।

दुबईनगरम्, 29 सितंबरमासः (हि.स.)। भारतदेशेन दुबई-अन्तर्राष्ट्रीय-क्रिकेट्-स्टेडियम् मध्ये सम्पन्ने एशियाकप् २०२५-फाइनल्-क्रीडायां पाकिस्तानं पञ्चविकेटेन पराजित्य नवमवारं एशियाई-चॅम्पियनशिप् स्वनाम्नि कृतवती। भारतविजयस्य आधारः आसीत् तिलकवर्मणः अद्भुतं अविजितं ६९-अङ्कान् क्रीडितवान्, येन सः दलस्य एकं पक्षं दृढतया धारयामास।

१४७-अङ्कानां लक्ष्यस्य अन्वेषणाय प्रवृत्तस्य भारतस्य आरम्भः दुर्बलः आसीत्। केवलं २०-रनानाम् उपरि एव अभिषेकशर्मा, शुभ्मनगिल्, सूर्यकुमारयादवश्च पतितवन्तः। ततः संजूसैम्सन् तिलकवर्मणा सह चतुर्थविकटायाः कृते अर्धशतकीय-सहभागीता कृतवान्। संजुः २४-रनानन्तरं निष्कासितः। अनन्तरं शिवम् दुबे तिलकवर्मणा सह अर्धशतकीय-भागीदारीं कृतवान्, यस्मिन् सः २२-गोलकेषु ३३-अङ्कान् अकुर्वत्।

पाकिस्तानदलं १४६-अङ्कानाम् उपरि एव सर्वथा पतितम्, न च २०-ओवरं सम्पूर्णं कर्तुं शक्तम्। सलामी-क्रीडकौ फरहान-फखरजमानौ च आदौ ८४-रनान् संयोज्य आशां जागरयामासताम्, किन्तु भारतस्य स्पिनरैः पाकिस्तानं परिवेष्टितम्। कुलदीपयादवः चत्वारि विकटानि प्राप, अक्षरपटेलः वरुणचक्रवर्ती च द्वे-द्वे विकटे, यदा जसप्रीत् बुमराह द्वे विकटे प्राप। पाकिस्तानस्य साहिब्जादफरहानः ५७-अङ्कम्, फखरजमानः ४६-अङ्कम् अकुर्वताम्, अन्ये क्रीडकाः दशकीयाङ्कं अपि न अतिक्रान्तवन्तः।

भारतपाकिस्तान-प्रतिस्पर्धानां विषये यदि वयं वदेम, तर्हि एशियाकप् २०२५ मध्ये भारतदलेन चतुर्दशदिनेषु त्रिवारं पाकिस्तानं पराजितम्। प्रथमं टूर्नामेण्ट्-लीग्-मुकाबले, ततः सुपर्-४-मुकाबले, अन्ते फाइनल्-क्रीडायां पञ्चविकेटेन भारतं विजयं प्राप्तम्।

-------------------

हिन्दुस्थान समाचार / Dheeraj Maithani