Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 सितंबरमासः (हि.स.)। एशियाकप् फाइनल्-क्रीडायां पाकिस्तानं पञ्चविकेटेन पराजित्य पदकं जित्वापि भारतदेशेन एशियनक्रिकेट्-काउन्सिलस्य (एसीसी) अध्यक्षात् च पाकिस्तानगृह मन्त्रिणः मोहसिन् नक़वी इत्यस्मात् ट्रॉफीं ग्रहीतुं निषेधः कृतः।
सूर्यकुमारयादवस्य नेतृत्वे भारतदेशीयः दलः एशियाकप्-खिताबं नवमवारं स्वनाम्नि कृतवान्। किन्तु क्रीडायाः अनन्तरं प्रस्तुति-समारम्भः विवादग्रस्तः अभवत्। पाकिस्तान-दलेन अन्तिमगोलकस्य निक्षेपणानन्तरं प्रायः एकघण्टापर्यन्तं प्रस्तुति-समारम्भः विलम्बितः जातः। तस्मिन्नेव मध्ये मोहसिन् नक़वी ट्रॉफी पदकानि च दातुं उपस्थिताः आसन्।
प्रस्तुताकर्ता साइमन् डूल् इत्यनेन घोषिता आसीत् यत् नक़वी पाकिस्तानक्रीडकान् धावक-उपविजेतॄन् पदकैः सम्मानयिष्यन्ति। किन्तु तस्य स्थाने बाङ्गलादेशस्य अमीनुल् इस्लाम् इत्यस्मै क्रीडकान् पदकानि प्रदत्तानि। नक़विना केवलं उपविजेता-चेक् पाकिस्तानकप्तानं सलमान् आगायै दत्तः।
अनन्तरं डूल् उक्तवान् यत् भारतक्रीडकाः न पदकं न च ट्रॉफीं ग्रहीतुं सहमताः आसन्। अतः समारोहम् आकस्मिकतया समाप्तः कृतः। ततः परं भारतक्रीडकाः केवलं विजेतृ-फलकम्-सहितं उत्सवम् अचिन्वन्।
गौरतव्यं यत् फाइनलात् पूर्वमेव माध्यम-वार्तासु उक्तम् आसीत् यत् भारतदलं पाकिस्तानबोर्ड-अध्यक्षात् ट्रॉफीं न स्वीकरिष्यति। स्पर्धाकाल एव भारतक्रीडकैः पाकिस्तानक्रीडकैः सह क्रीडानन्तरं हस्तमेलनं न कृतम्। यावत् सूर्यकुमारयादवेन टॉस-समये पाक-कप्तानं सलमानं न अभिवादितम्। फाइनल्-क्रीडानन्तरं तिलकवर्मा रिंकूसिंहश्च अपि हस्तमेलनं न कृतवन्तौ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani