यत्र अन्ताराष्ट्रीयव्यापारप्रदर्शने खादी-प्रभावः दृश्यः
गौतमबुद्धनगरम्, 29 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गौतमबुद्धनगर-जनपदे एक्स्पो-मार्ट्-प्रदेशे आयोज्यमाने यूपी अन्ताराष्ट्रीय व्यापार-प्रदर्शने खादेः आकर्षणं व्याप्य आसीत्। खादी केवलं भारतस्य सांस्कृतिकन्यासम् आत्मनिर्भरता-प्रतीकं च न भवति, अपि तु
यूपी इंटरनेशनल ट्रेड शो में दिखी खादी की धमक


गौतमबुद्धनगरम्, 29 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गौतमबुद्धनगर-जनपदे एक्स्पो-मार्ट्-प्रदेशे आयोज्यमाने यूपी अन्ताराष्ट्रीय व्यापार-प्रदर्शने खादेः आकर्षणं व्याप्य आसीत्। खादी केवलं भारतस्य सांस्कृतिकन्यासम् आत्मनिर्भरता-प्रतीकं च न भवति, अपि तु वस्त्र-वेषशैली-जगतः मध्ये स्वस्य आधुनिकं परिचयं अपि प्रदर्शितवती।

एक्स्पोर्ट्-मार्टे आयोज्यमाने यूपी अन्ताराष्ट्रीय व्यापार-प्रदर्शने खादी-वस्त्राणां वेषशैली-प्रदर्शने आदर्श-युवतयः खादी-परिधानानां श्रृंखलां प्रस्तुतवन्त्यः, यस्मिन् परम्परागत-शिल्प-कौशलं आधुनिक-संरचना-सहितं अनोख्या-संयोगेन द्रष्टुं प्राप्तम्। अस्य प्रभावेन एषः सन्देशः प्रदत्तः यत् खादी ‘ट्रेडिशन् टू ट्रेण्ड्’ यात्रां कृत्वा अद्य वैश्विक-वेषशैली-जगतः अङ्गं जाता।

उत्तरप्रदेशस्य सूचना-विभागस्य अनुसारं मुख्यमन्त्री योगी आदित्यनाथः निरन्तरं जनान् स्वदेशी-ग्रहणाय आह्वानं कुर्वन्ति। खादी अपि स्वदेशी-परिधानानां महत्वपूर्ण-अङ्गः अस्ति। प्रधानमन्त्रिणः नरेन्द्र-मोदी-नाम्नः ‘वोकल् फॉर् लोकल्’ मन्त्रं आत्मसात् कृत्वा उत्तरप्रदेशेन खादी-हस्ततन्तु च नूतनं परिचयं लब्धम्। योगी-सर्वकारं खादीं केवलं परिधान-सीमितं न मन्यते, अपि तु आत्मनिर्भर-भारतस्य पर्यावरण-अनुकूल-जीवनशैली च आधाररूपेण दृष्टवती। तस्याः ‘वन् डिस्ट्रिक्ट् वन् प्रॉडक्ट्’ योजना ‘विश्वकर्मा श्रम-सम्मान-योजना’ च सहस्रशः तन्तुवायिनः कारीगरांश्च प्रत्यक्षं लाभं प्रदत्तवन्ति। सर्वकारस्य लक्ष्यं अस्ति यत् खादीं स्थानीयात् वैश्विक-स्तरं यावत् ब्राण्ड्-रूपेण स्थाप्य उत्तरप्रदेशं ‘हैंडलूम्-हब्’ इत्याख्याय स्थापयेत्।

उत्तरप्रदेशे खादी-उत्पादनां निवेशः निरन्तरं वर्धते। युवानां मध्ये ‘सतत्-वेषशैली’ विषये जागरूकता-वृद्धिः खादीं आधुनिक-जीवनशैली-भागं कृतवती। अत एव अद्य खादीं ‘फैब्रिक् ऑफ् फ्यूचर्’ इत्याख्यायते। यूपीआईटीएस् २०२५ मध्ये खादी-प्रस्तुतिः एतत् स्पष्टं कृतवती यत् उत्तरप्रदेशः केवलं परम्परां संरक्ष्य न तिष्ठति, अपि तु भविष्यस्य आवश्यकतानुसारं वैश्विक-मञ्चेऽपि स्थापयति।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् सर्वकारस्य प्रयत्नः अस्ति खादीं केवलं वस्त्र-रूपेण न, किन्तु आत्मनिर्भरता-शिल्पकौशल-सतत-विकास-प्रतीकरूपेण विश्वस्य पुरतः प्रस्तुतुं। सर्वकारस्य यत्नः अस्मिन् एव दिशि प्रवर्तमानः। उत्तरप्रदेशेन खादीं वैश्विक-वेषशैली-जगति स्थाप्य जगतां प्रदर्शितं यत् स्थानीय-शिल्प-आत्मनिर्भरता-योगेन अपि अन्ताराष्ट्रीय-परिचयं निर्मातुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता