Enter your Email Address to subscribe to our newsletters
नारनौल, 29 सितंबरमासः (हि.स.)।हरियाणस्य केन्द्रीयविश्वविद्यालये (H.K.U.), महेन्द्रगढे सोमवासरे ‘स्वच्छता एव सेवा’ अभियानस्य अन्तर्गतं राजकीय वरिष्ठ माध्यमिक विद्यालये, महेन्द्रगढे तथा राजकीय वरिष्ठ माध्यमिक विद्यालये, पाली स्थले पोस्टर-निर्माण-कविता-प्रतियोगितायाः आयोजनं जातम्।
विश्वविद्यालयस्य कुलपतिः प्रो. टंकेश्वरकुमारः उक्तवान् यत् – “स्वच्छता केवलं कार्यक्रमः नास्ति, न तु केवलं अभियानः, किन्तु एषः जीवितशैली अपि अस्ति।”विश्वविद्यालयस्य समकुलपतिः प्रो. पवनकुमारशर्मा उक्तवान् यत् – “विद्यालयस्तरेऽस्मिन प्रकारेण गतिविधयः विद्यार्थिनः केवलं सृजनात्मकमञ्चं न ददाति, किन्तु तेषां सामाजिककर्तव्यबोधं पर्यावरणस्य प्रति संवेदनशीलतां च विकासयति। स्वच्छतां जीवनस्य स्थायिनं संस्कारं कर्तुं एषा महत्त्वपूर्णा प्रारंभिका अस्ति।”
राजकीय वरिष्ठ माध्यमिक विद्यालये (कन्या), महेन्द्रगढे आयोजिते पोस्टर-निर्माणप्रतियोगितायाम् लगभग पञ्चाशत् विद्यार्थिनः भागं गृह्णीयुः। छात्राः ‘स्वच्छता एव सेवा’, ‘प्लास्टिक-मुक्त जीवन’, ‘पर्यावरण-संरक्षण’ इत्यादिषु विषयेषु पोस्टराणि निर्माय स्वसृजनात्मकतां प्रदर्शनं कृतवन्तः।
तस्मिन् क्रमः राजकीय वरिष्ठ माध्यमिक विद्यालये, पाली कविता-प्रतियोगितायाः आयोजनं जातम्। अत्र लगभग त्रिंशत् विद्यार्थिनः भागं गृह्णीयुः। ते स्वच्छता, पर्यावरण-सुरक्षा तथा स्वच्छ भारत अभियानस्य विषयेषु प्रेरक कविताः प्रस्तुतवन्तः।प्रतियोगितायाम् चेष्टा च इन्दु प्रथमस्थानं प्राप्नुवन्ति, दिव्या च इन्दु द्वितीयस्थानं लभते, प्रवीणः च दिव्या तृतीयस्थानं प्राप्तवन्तः। प्रतिभा, तन्नु, राधा च मधु सांत्वनामूल्यं लब्धवन्तः।
अस्मिन अवसरम् डॉ. राजरानी, संकल्पशर्मा, डॉ. प्रदीपकुमारः, कार्यक्रम-अधिकारी डॉ. मुकेश उपाध्यायः, राजकीय वरिष्ठ माध्यमिक विद्यालय, महेन्द्रगढस्य प्राचार्यः जयपालसिंहः, राजकीय वरिष्ठ माध्यमिक विद्यालय, पाली प्राचार्यः ओमप्रकाशः यादवः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार